पृष्ठम्:वेदान्तकल्पतरुः.pdf/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८४
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

०७ । ११ श्रटवीवर्णकाद्य इति । तदद्यथा अस्ति किल ब्रह्मगिरिनामा गिरिधर ।

चेयम्बकजटाजूटकलनाय विनिर्मिता ।
याण्डुरेव एटी भाति यच गेदावरी नदी ॥

सकुसुमफलचूतरुद्धधर्म-
द्युतिकरपातवनालिशषूपजाते ।
तमसि हरकिरीटचन्दनुन्ने
धवलनिशा इव भान्ति वासराणि ॥ ईत्यादय इति ।

क्रियाऽनिष्ठा इति अकारप्रश्लेष : । अभ्युपेत्य कार्यान्वयनियमं पर्यहार्षीदिदानीमभ्युपगमं त्यजति उपपादिता चेति । एवं तावद्युत्पत्ति विरोधं परिहृत्य निष्प्रये॥जनत्वचेचाद्यमुद्भाव्य परिहरति यदि नामेत्या १०८ । ३ दिना । समुच्चयासम्भवादप्यथैश्चक्रार: शङ्कदद्योती तामेवाह यद्यपीति । एवं तावद् द्रव्यगुणादिशब्दानां विधिवाक्यगतानां केवलभूतायैतामापाद्य सद्वद् ब्रह्मापि शब्टगेोचर इत्युक्तमिदानीं तु निषेधवाक्यवद्वेदान्ताः सिट्टः परा इत्याह अपि चेत्यादिना । यच कृतिस्राचैव कार्यम् । निषेधेषु कृतिनिवृत्तौ तइ कार्य निवर्ततइत्युका कृतेरपि तड्यापकधात्वर्थनिवृत्त्या निवृत्तिमाह कृतिहीत्यादिना । न घटवत्प्रतिक्षणं समाप्तः किं तु यच तीतिवत् पूर्वापरीभूत्त: । सच भवत्यादाविव नात्मलाभ किं तु कर्नुर न्यस्योत्पाद्यस्यौदनादेस्त्यादनायामनुकूलः प्रयत्रविषय: । सच हेतुमाह साध्येति । न द्रव्यगुणे कृत्तिविषयावित्यच हेतुः साक्षादिति । तचापि तटुत्पादनानुकूले। व्यापार: कृतिविषय इत्यर्थः । भावार्था: कर्म शब्टास्तेभ्य: क्रिया प्रतीयेतेष ह्यर्था विधीयते इति द्वितीयगतमधिकर 3) । १४ णम् । अच गुरुमतेनाथै सङ्कलयति द्रव्येति । अचावमर्शपौत्यन्तः पूर्व पक्ष: । अयमर्थः । पदस्मारितानन्वित्तार्थेषु निमित्तेषु भावान्वितावस्था नैमितिकी तस्यrमस्ति सिद्धयेोरपि द्रव्यगुणये: क्रियान्वयेन साध्यता


अपि चेति २ पुः पा• । 1 सें. मू• अ २• पा• ९ सू* १