पृष्ठम्:वेदान्तकल्पतरुः.pdf/१२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८६
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

मिन्ट्रादिदेवताभ्यो ग्रहणान्यपकलपनानि विर्थीयन्तइति । एवं यथा सेोमे नेति बाक्ये विशिष्टवि:ि णवं दधिसान्तत्यादिवाक्यानि यदि द्रव्यगुणविः शिष्टहेमाघारविधार्योनि तर्हि अग्निहेचाधारवाक्ये लद्विहिँतहेामानामाचा राणां च समुदायावनुवदेत्तां तया चाधिकरणान्तरविरोध इति शङ्का ।

तथा हि द्वितीये स्थितम्—आधाराग्निहेवमरूपत्वात् । आघारमाघा रयत्यूध्वमाघारयति संतत्तमाघारयति तथा ऽग्निहाचं जुहेति दधा जुहोति पयसा जुहेर्तीति : श्रूयते । तच संशयः । किं संतत्तदथ्यादिवाक्यविहितानामा धारहेामानामाघाराग्निाचवाक्ये समुदायानुवादिनी उतापूर्वेयेराघारहे।मये। र्विधातृणी इति तचानुवादिनी अरुरूपत्वान्न ह्यच दधिसान्त्वत्यादिवाक्यविहि तहेमाघारेभ्यो विशिष्टं रूपमस्ति । हेमाघारमाचं तु प्रकृतमुपलभ्यते । अत्ता ऽनुवादत्वे प्रापे राडान्त: । विर्थी इमै स्यात्तामाघारयतिजुहातिशब्दा भ्यामनुष्ठयार्थप्रतीतेः । तत्संनिधौ श्रुतस्य सांतत्यस्य दध्यादिवाक्यस्य वि शिष्टविधित्व गैौरवप्रसङ्गेन तद्विद्दितभावार्थानुवादेन गुणविधानार्थत्वादिति ।

हन्त |नेतेन विरुध्येत सांतत्यदध्यादिवाक्ये भावार्थविषयं कायेमि १०८ । २२ त्यभ्युपगम: । तच हेतुमाह यद्यपीति । यद्यपि सन्तादिवाक्ये साक्षात्कृ तिविषयत्वाद्भावार्थस्य तदवच्छिन्नमेव कायै यद्यपि च कार्यं प्रति साक्षादवि षयावनवच्छेदकै। ट्रव्यगुणे तथापि भावायै प्रत्यनुबन्धतया ऽवच्छेदकतया विधीयेते । तच हेतुमाह भावार्थे हीति । तत्किं भावार्थे द्रव्यादिश्च विधेय: तर्हि वाक्यभेद: । नेत्याह तथा चेति । तर्हि सन्तादिवाक्यानि विशिष्टविधयः स्यु: स्याञ्चाग्निहेवाद्धिवाक्यमनुवाद । तचाह एवं चेति । यद्यप्यच विशिष्टविषये विधि: प्रतीयते तथापि भावार्थद्वारा द्रव्यादिकमपि विषयीकरोति तच संक्रान्तो यदि भावार्थमन्यतेा विहितं न लभेत तर्हि गैरवमप्युररीकृत्यंश विशिष्टं विदर्थीत्ताथ लभेत् तत्त उपपदाकृष्टशक्तिर्दूव्या दिपरो भवत्यनुवदति तु भावाथेम् । तदाहुः ।


जै. सू. श्र• २ पा• २ सू. १३.। ग्राघाराग्निहेत्रे अश्रूयत्वादिति २ पुः । एस्टये ऋजुमाघारयतीति पाठे ऽधिकः

  • पयसा जुतातीति नास्ति तैः पुः । $ ङ्गीकृत्येति २ पुः पाः ।