पृष्ठम्:वेदान्तकल्पतरुः.pdf/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८७
श्राघाराग्निहेोचाधिकरणम् । विधेर्भावार्थविषयत्वम् ।

सर्वचाख्यात्तसंबद्धे यूयमाणे पदान्तरे ।
विधिशक्यपसंक्रान्ते: स्याट्रातारनवाटता ॥ इति ।

तदिहाग्निहेचादिवाक्यत एव भावार्थलाभाद् द्रव्यादिपरता मीमांस कैकदेशिनः । आग्नेय इत्यादैो ट्रव्यदेवतासंबन्धो विधेय इत्याहुः । तचाणि सिद्धस्य न विधेयत्वमित्युक्तमतिदिशति एतेनेति । एकदेशी. संबन्थस्य १०९ । ८ भावनावच्छेदकत्वेन विधेयत्वं शङ्कत नन्वित्यादिना । ननु ययाश्रुतभ वत्यथै एव विधीयतां किं संबन्धविधिनेत्याशङ्कय भवत्यर्थस्य कर्ता सिद्धे ऽसिद्धेः वा । प्रथमे विधिवैयर्थ चरमे नियेाज्याभावाद्विध्यभाव इत्युका किं तर्हि विधेयमिति वीक्षतायामाह तस्मादिति । प्रयेज्य उत्पादद्य: । तद्दे पारो हि भवनम् । तस्य हेि व्यापारं भवतिधातुर्विशिनष्टि भवतीति । भवनं च नेत्पादकव्यापारमन्त्रेणेति भवनाविनाभते भावकव्यापारो विधेय इत्यर्थः । नन्वित्यादिना चेदद्यच्छलेन सिद्धान्तौ मीमांसकैकदेशिनं टूष यति । भवतु लतिभावनाया विधानं तस्यास्तु न संबन्धो विषयस्तस्य दध्यादिवत् साक्षात्कृत्तिविषयत्वाथेयागादित्यर्थः । नन्वव्यापारो ऽपि घटादि करेत्यर्थरुपभावनाविषये दृश्यते ऽत आह न हीति । यदि दण्डादि. , । १८ विषयेया हस्तादिव्यापार: कृतिविषयस्तर्हि कथं यटं कुर्विति धटस्य कृतिक घटार्थामिति । घटविषयव्यापार एव कृतिसाथ्यो घटस्ट्रेश्यत्तया प्रयेजनमिति कर्मत्वनिर्देश इत्यर्थः । यदि संबन्धो न वि धेयस्तहाग्नेयवाक्ये किं विधेयमत आह सिद्धान्त्येव श्रत एवेति । प्रत्य क्तस्य हविषो देवतासंबन्धासम्भवाद् यागः संबन्धातिः । ननु यजेरप्ययुमः त्वात्कथं विधेयता ऽत प्राह श्राग्नेयेनेति । यागेनेत्याग्नेयपदस्य लक्य ११० । ९ निटदेशे भावयेदिति भवतिपदस्य । यत एवाग्नेयवाक्ये यागविधिरत एण्वान वाटे यजेतेति प्रत्सम । अन्यथा संबन्ध एव प्रयेतेत्यर्थः ।

उक्त द्वितीये-प्रकरणं तु पैर्णमास्यां रूपाऽवचनात् । एवं समाम नन्ति । यदाऽऽग्नेयेो ऽष्टाकपालेो ऽमावास्यायां पैर्णमास्यां चाच्युत्ता भवति उपांशुयाजमन्त्रा भवति! ताभ्यामेतमग्नीषोमीयमेकादशकपालं पैौर्णमासे


+ अन्तरा यजति द्रति २-३ पु• या अन्तरायतीति ते. पु