पृष्ठम्:वेदान्तकल्पतरुः.pdf/१३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८८
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

प्रायच्छत् । ऐन्द्रं दध्यमावास्यायामैन्द्रं पये ऽमावास्यायामिति । तथा य एवं विद्वान् पैौर्णमासों यजते स एवं विद्वानमावास्यां यजतइति । तच संटे हः किमिमैो यजत्तौ कर्मणारपूर्वयेर्विधातारावुत प्रकृताग्नेयाटियागानां समुदा यस्यानवदिताराविति । तचाभ्यासात्कर्मान्तरविर्थी । न च द्रव्यदेवते न स्त: । श्रावाज्यस्य साधारण्यान्मान्त्रवणेिकडेवतालाभाच्च । श्राज्यभागक्रमे हि चत्त म्रा नुवाक्यास्सन्ति । द्वे आग्नेय्ये द्वे साम्ये ते च क्रमाट्टलीयसा वाक्रयेना उज्यभागाभ्यामपछिदद्यानये: कर्मणार्विधास्यते । एवं हि समामनन्ति । वाचैत्री पैर्णमास्यामनूच्येते वृधन्वर्ती अमावास्यायामिति । वृवध्रपटवत्या वाचैः वृधन्वत्पदवत्यै वृधन्वर्तौ । तस्मात्कर्मान्तरविधि: । इत्येवं प्रापे ऽभिधीयते । प्रक्रियतइति प्रकरणं प्रकृतानि कर्माणि पैर्णमास्यमावास्यासंयुक्तवाक्ययेरा लम्बनम् । कुत्त: । रुपाऽववनात् । श्रेावाजयलाभे ऽपि देवता न लभ्यते । न च मन्त्रवणेभ्यस्तलाभस्तेषां क्रमादाज्यभागशेषत्वात् । यत् वाक्यं बलीय इति सत्यं बलवदपि न क्रमस्य बाधकमविरोधात् । क्रमावगत्ताज्यभागाङ्ग भावस्यानुवाक्यायुगलद्वयस्य पैौर्णमास्यमावास्याकालयेोर्विभागेन प्रयेगव्यव स्यापकत्वात् । कालेन होमै शब्दै रुढो न कर्मणि कालद्वयेापहितकर्मसमु दायद्वयानुवादस्य च प्रयेोजनं दशेपूणेमासाभ्यामित्यधिकारवाक्यगत्तद्वित्वेप पादनम् । तस्मात्समुदायानुवादाविति ।

उत्पत्यधिक्रारयेारविसंवादार्थमप्याग्नेयादिवाक्ये यागविधिरभ्यपेय ११० । २ इत्याह अत एवेति । अचाप्यधिकारविधैो यजेत इति दर्शनात्प्रागि यागविधिरित्यर्थः । कृतिनिर्वत्यैस्य धात्वर्थस्यैव नियेगावछेदकतेत्युप संहरति तस्मादिति । विधिर्नियेग: । एवं नियेगकृतिभावार्थानां व्याप्य व्यापकत्तामुवा व्यायकनिवृत्त्या व्याप्यनिवृत्तिं निधेप्याह तथा चेत्यादि ना । निषेथेषु भावार्थपादनर्मिष्टप्रसङ्ग इत्याशङ्कयाभ्युपगमे बाधकमाह एचं चेति । नामधात्वर्यये । हि नज: पर्यदासकता । न हन्यादित्यादेो त्वाख्यात्तयेोगात् प्रतिषेधा भाति तचानीक्षणवलक्ष्य: पर्युदास इत्येके देोषे

८८ १9 । १५ प्रजापतिव्रतन्यायं * विभजते निषेधेषु तदभावाय नेतेति । तच