पृष्ठम्:वेदान्तकल्पतरुः.pdf/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९०
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

रोप्यतइत्यर्थः । कर्तव्यत्वाभावाधस्य निवर्तकत्वमयुतं सत्यपि तस्मिन्ह १११ । २१ ननगतदृष्टसाधनत्वप्रयुक्ततिकर्तव्यताया अनुपायादित्युत्तरभाष्यस्य शङ्कामाह ननु बेधयात्विति । औदासीन्यस्य प्रागभावतया कारणानपेक्षत्वादथ्याह रतिं पालनेति । निषेधेषु नञ्समभिव्याङ्गतविधिप्रत्ययेन प्रकृत्यर्थभूत्सहनना दिगततुद्रेष्ठोपायत्तामनपबाथ्य संद्रत"गुरुत्तराऽदृष्टाऽनिष्टोपायता ज्ञाप्यते ऽते। निवृत्युपपतिरिति वक्तुं लेोके विधिनिषेधयेष्टिानिष्टोपायत्वबेोधकत्वं व्यु त्यतिबलेन दर्शयति अयमभिप्राय इत्यादिना । प्रवर्तकेषु वाक्येषु इत्यतः प्राक्तनेन ग्रन्थेन इन्दूदयगत्तद्दित्तसाधनत्तायां न प्रवृत्तिहेतुत्ता । प्राक्कृतभुजगाङ्गलिदाने च नाधुना निवृत्तिहेतुत्वं तत्ता विशिनष्टि कर्त्त व्यतेति । कर्तव्यतया सहैकस्मिन् धात्वर्थे समवेताविष्टानिष्टसाधनभावै। ११२ । ८ ते तथेत्तौ । फलेच्छाद्वेषयेारुक्तविधसाधनभावावगमपूर्वकत्वाभावादनेका न्तिकत्वमाशङ्काह प्रवृत्तिनिवृत्तिहेतुभूतेतेि । दृष्टान्त साध्यविकलता माशङ्का न जात्विति । शब्दादीनामपर्वपर्यन्तानां ये प्रत्ययास्तत्पर्व विच्छाद्वेषं बालस्य मा भूत्तां प्रत्यचव्यवहारे सर्वेषामभावादित्यर्थे । पचती त्यादै प्रतातापि भावना न प्रवर्तिकेति चेत्रझाल्यानवच्छिन्नेत्युक्तम् । इत्यानु पूव्र्य सिद्धः कार्यकारणभाव इत्यन्वयव्यतिरेकप्रदर्शनपरम् । इष्टे त्यादिसिद्धमित्यन्तमिष्टानिष्टोपायत्ताऽवगमस्य प्रवृत्तिनिवृत्ती प्रति हेतुत्व प्रदर्शनपरम् इति विवक्तव्यम् । ननु कर्तव्यतेष्टसाधनत्वविशिष्टव्यापारः परः शाब्दो ऽस्तु किं धर्ममाचपरत्वेनात आह अनन्यलभ्यत्वादिति । व्या पारो लेाकसिद्ध इति न शब्दार्थ इत्यर्थः । ननु हननादिषु प्रत्यवदृष्टसा ११३ । ६ धनत्वकर्तव्यत्वयेर्निषेदुमशक्यत्वात्कथमभावबुद्धिरिति भाष्यमत आह निषेध्यानां चेति । दृश्यमानमर्पोष्ट बहुदृष्टानिष्टोदयावहत्वादनिष्टमित्यन थैहेतुत्वज्ञापनपरं वाक्यम् । एवं च पयुदासपच्तादस्य न विशेष ' इति न शङ्कयं श्रुतेष्ठोपायत्वाभावोपपत्तये ऽनिष्टोपायत्वकल्पनात् । त्वन्मते श्रुतं परि त्यज्याश्रत्तविधारकायत्रविधिकल्पनादिति । आर्यातिर्भावफलम् । प्रवृत्त्यभाव मित्यस्य व्याख्या निवृत्तिमिति । उदात्तस्तत्क्रियायां 6 मयेपरन्तव्य


- 80 प्रनपत्राध्यमांनेनेति १-५ - या. । प्राक्तनभुजङ्गाहुलीति तैः पुः २ पुः पा । + विधिप्रतिषेधयेोरिति २ पुः पाः । $ उठामक्रियाया इति २ पु । उटमनक्रि