पृष्ठम्:वेदान्तकल्पतरुः.pdf/१३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९२
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

साक्षात्कारस्य स्वरूपत्वान्न निवर्तकतेति रुपवाह ब्रह्मसाक्षात्कारश्चेति । आत्मानमपि स्वसाक्षात्कारम् इति श्रवणादिसंस्कृत्तमनेनाजन्यश्चेत्साक्षा स्कार: कथं तर्हि वेदप्रमाणञ्जनितेति भाष्यभत्त प्राह श्रत्र चेति । अशरीरत्वं देहपातेोत्तरकालमिति शङ्कायां सशरीरत्वस्य निमित्तवणेनम युक्तमित्याशङ्कयाह यदीति । यदि सशरीरत्वं मिथ्यात्वाज्जीवत्त एव ज्ञानेन निवत्यै तह्मशरीरत्वमप्यभावत्वात्तयेत्याशङ्का न तत्त्वतः शरीर संबन्धो ऽभावेपलक्षितस्यात्तथात्वादित्याह यत्पुनरिति । भाष्ये तच्छ ब्देन न ह्यात्मन इति प्रस्तुतात्मपरामर्श इत्याह तादितीति । शरीर ११५ । & संबन्धस्येत्याद्यसिट्टेरित्यन्तं भाष्यं व्याचष्ट न तावदिति । शरीरसंब न्धस्य धर्माधर्मयेरित्यादिग्रसङ्गादित्यन्तं भाध्यं विवृणेत्ति ताभ्यां न्विति । आत्मनि स्वते ऽसिद्धाभ्यां धर्माधर्माभ्यां जन्यशरीरसंबन्धं प्रति प्रीयमाणे धादी सिद्धे शरीरसंबन्धे धर्मादिसंबन्ध: तत्सिद्धौ शरीररादिसंबन्थ इति परस्पराश्रयं स्वपक्षे प्रापयतीत्यर्थः । थर्माधर्मव्यत्यो: शरीरसंबन्धव्य तेश्चेतरेतरहेतुकत्वे यद्यपीत्तरेतराश्रयं तथापि न दोषेो ऽनादित्वा दिति सत्कायेवादी शङ्कते यद्युच्येतेति । तच नित्यसत्येव्यैक्यो नै हेतुहेतुमत्ता ऽभिव्यक्तयोस्तु कादाचित्क्योंरितरेतरार्थीनत्वे एकस्य अग्र सिटेरन्थपरंपरातुल्या ऽनादिकल्पना| स्यादित्याह श्रन्धपरम्परेति। सत्कार्यवादी व्यक्तिभेदेनेतरेत्राप्रयं परिहरीत्याह यास्त्विति । किं त्वेष इति । इदानीन्तनशरीरसंबन्धहेतुरित्यर्थः । पूर्व एवात्मशरीर संबन्धो विशेष्यते पूर्वधर्माधर्मभेदजन्मन इति । पूर्वाभ्यां “धर्माधर्म , 1 १८ विशेषाभ्यां जन्म यस्य स तथेक्ति: । एष त्विति । वर्तमान इत्यर्थः । आत्मन्यथ्यासप्रस्तावेक्तयुक्तिभिनेकेपि क्रियासंबन्थ: कथमनन्तव्यक्तिसंभव इति परिहरति इत्याह त प्रत्याहेति । देहात्मसंबन्धहेतुमैिथ्याभिमान प्रत्यक्ष इत्युक्तम् । तदातिप्य समाधत्ते ये त्चिति । प्रसिटुवस्तुभेद स्यान्यचान्यशब्दप्रत्ययै भ्रान्तिनिमित्ताविति प्रतिज्ञाया संशयनिमित्तशब्ट


६२ अभिधीयमाण इत्यसङ्गतः पाठः २ पुः । + । व्यक्तो रति १ पु• पा ऽ इतरेसराश्रय इति ९ पुः णा वा प्रतिज्ञायामिति २-३ पु. पा• ।