पृष्ठम्:वेदान्तकल्पतरुः.pdf/१३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९३
त्र्प्रवगतब्रह्मतत्वस्य न संसारित्वम् ।

प्रत्ययेrदाहरणं भाष्ये ऽनुपपन्नमित्याशङ्क भ्रान्तिशब्देन समारोप उक्तः । अस्ति च संशयस्यापि समारोपत्वमित्याह तत्र तु पुरुषत्वामिति । ११६ भ्रान्तेरप्युचित्तनिमित्तापेक्षणादकस्मादित्ययुक्तमित्याशङ्कयाह शुक्रुभास्वर स्येति । साधारणधर्मिणि दृष्ट किं तन्माचं विपर्ययकारणमुत्त सादृश्या दिदेोषमिलेिसम् । नाद्य: ! धवलभास्वररूपस्य शुक्तिरजतसाधारण्ये सति व्यवहितरजतनिश्चयात् प्रागेव संनिहितशुक्तिनिश्चयप्रसङ्गादित्यभिधाय द्वितीयं दूषयति संशयेा चेति । समाने धर्मा यस्य स तथेत्क्तः । दृष्ट ऽपि साधारणे धर्मिणि निश्चय: स्यादादन्यत्तरकेटेिनिर्णायकं प्रमाणं स्यास स्याशुत्वइव शाखाददणन बाथक वा प्रमाण काटयन्तरमुपलभ्यत् यया तचेव पुरुषत्वविपरीते निश्चेष्टत्वादि नैवमिहेत्याह उपलब्धीति । उप संशये वा युक्त इत्यधस्तनेनान्वयः । ननु विशेषद्वयस्मृतै संशय इह तु रजतमेव स्मृतमिति विपर्यय एवेति तचाह विशेषद्रयेति । अत्र हेतु माह संस्कारेति । इतिशब्दो हेतै। । उद्भट्टः संस्कारो हि स्मृतिहेतुस्तटु ट्रोथहेतुश्च सादृश्यम् । तस्य द्विपृष्ठत्वेन शुक्तिरजतेोभयनिष्ठत्वेन हेतुनेा भयचेत्तत्सादृश्यं तुल्यमिति यते। ऽत: संशय एव युक्तः । न च रागाद्व पर्ययेा विरक्तस्यापि शुक्तौ रजत्वभ्रमादिति । एषा ऽच संशयसामग्यक्षपादेन वर्णिता समानानेकधर्मपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्यात्तश्च विशे षापेदों विमशे: संशय इति । समानधर्मः साधारणधर्म : । अनेकस्माद्या वृत्तौ साधारणे ऽनेकधर्म: । एवमिह विपर्ययनियामकं दृष्टं नास्तीत्युपपा दद्याकस्माच्छब्द एवमभिप्राय इत्याह अत इति । कथं तर्हि दृश्यमानवि पर्ययनियमस्तचाह अनेनेति । दृष्टटं हेतुं प्रतिषिध्य कार्यनियमं प्रतिजानता भाष्यन्नारेणादृटं कर्म हेतुत्वेनार्थादुक्तमिति । । ननु तट िसमं किं न स्यातवाह तचेति । श्रतिस्मृतीरिति । युतिं स्मृतिं चेत्यर्थः । साक्षा त्कारो हि दृष्टं फलं त्तादथ्यें मननादेवेदनु भाष्यकारों विथिं न मृध्यत् ११७ । 8 इत्या


  • तत्र हीति १-४ पु- पाः ।

पुनीः स्मृतीश्चेत्यर्थ इति ३ पुः पा पुरुषविपरीतेति २ पुः पाः ।

  • * ॥ १२