पृष्ठम्:वेदान्तकल्पतरुः.pdf/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९५
देहेन्द्रियादिष्वात्माभिमानेना न गैण: किं तु मिथ्या ।

हीति । अयंशा भावना हि धर्म: । तद्विषया विधयः साध्यादिभेदाधिष्ठ नास्तद्विषया: । अपि चैते ऽनुष्ठेयं धर्ममुपदिशन्तस्तदुत्पादिनः पुरुषेण तम नुष्ठापयन्तीति साध्यधर्माधिष्ठानास्तत्प्रमाणार्नीति यावदते नित्यसिद्धाद्वैत ब्रह्मावगमे तेषां विरोध इत्याह धर्मेत्पादिन इतेि । न हीति हेतु भाष्यस्य प्रतीकेोपादानम् । न हीत्यादिनित्रैिषयाणीत्यन्तं भाष्यं व्याख्याति अद्वैते हीति । विधेयनिषेधा वाक्यार्थभेद: साध्यसाधनादिपदार्थभेद स्त म्भाद्यर्थभेदश्चाद्वैत्तावगते न भवतीति भाष्यार्थ : । आग्रमातृकाणीत्येतङ्का चष्ट न च कर्तृत्वमिति । ज्ञानकर्तृत्वमित्यर्थः । निर्विषयाण्यग्रमातृका णोति बहुत्रीही विशेषणपरौ । तया सति हि विषयप्रमातृनिषेधयेहेतुत्व सिद्धिः । भाष्ये चकारः करणनिषेधार्थ इत्याह तादिदामिति । भाष्यस्य प्रमाणशब्दो भावसाधनत्वेन ज्ञानवाची तत्तश्चकारेण करणनिषेधः । पुचा दावहमित्यभिमाने गोणात्मा चेत्तर्हि मुख्यात्मना किं गुणसाम्यमत्त आह यथेति । वार्हौंकेा नाम देशविशेषस्तनिवासी तच्छब्दोक्तः । पुचादेरुपकार कत्वारोपाद्य आत्माभिमानस्तस्मिन्निवृत्ते ममत्वबाधनेत्याह गैाणात्मन इति । प्रवणादिप्रमाणबाधमुका प्रमित्यभावमाह न केवलमिति । बे। थीतीनन्तपाठेो व्याख्यात: । सम्यन्तस्तु निगदव्याख्यात्तः । नियतप्राक्तत्वं हि कारणत्वं प्रमाचादिश्च ज्ञानकरणं तस्मिन् सकृटुदितत्त्वसाक्षात्कारान्नि वृत्तेनार्दू ज्ञानानुवृत्तिरित्यर्थपरत्वेन प्रथमाई व्याख्याय प्रमातृलये फलिने ऽभावाद् मेदवस्यापुमथैतेति शङ्कां द्वितीयार्डव्याख्यया निरस्यति न च प्र- ११६ मातुरिति । अन्वेष्टव्यः परमात्मा ऽन्वेष्टुः प्रमातृत्वेापलतिाचिदेकरसान्न भिन्नस्ततेो ऽथ्यस्तप्रमातृत्वबाध ऽप्युपलति आत्मेव पापदेषादिरहिते ऽन्विष्टा विदितः स्यादत्ता नेत्क्तदेष इत्यर्थः । ननु यद्यन्वेष्टरात्मभूत्तं ब्रह्म किमिति तर्हि संसारे न चकास्ति तचाह उक्तमिति । प्रमाचादेस्तत्व ज्ञानहेतुत्तां सिटुवत्कृत्य ज्ञानात्तन्निवृत्तै हेत्वभावात्फलाभाव उक्त: । स न बाध्यस्य प्रमाचादेः प्रमानुत्पादकत्वापात्ताद् इति शङ्केत्तिरत्वेन तृतीयशाकं व्याख्याति स्यांदेतदिति । यदलीकं तन्न प्रमाहेतुरिति व्यातिं प्रशिथिल यत्ति एतदुक्तमिति । य उत्पद्यते ऽनुभवा न स पारमार्थिकेा य: पार माथैिकेो न स उत्पद्यते ऽतश्चाप्रमाणात् कथं. पारमार्थिकानुभवेोत्पत्तिरित्य