पृष्ठम्:वेदान्तकल्पतरुः.pdf/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९६
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

यमिष्टप्रसङ्ग इत्याह न चायमिति । वृत्तावपि प्रतिबिम्बितचिदंश: सत्ये ऽस्ति तत उक्तम् एकान्तत इति । ननु वृत्तिरूपसाक्षात्कारे ऽल्लीकत्वाद विदद्यात्मकः क्रथमविद्यामुच्छिन्द्यादविद्या वा कथं स्वविरोधिनं तं जनयेदत आह १७ अविद्या त्विति । अलीकस्यापि सत्यविषयत्वादविद्यानिवर्तकत्वेापपति : । दृष्टं च स्वोपलब्धव्याघ्रादीनां स्वापादानाऽविदद्यानिवर्तकत्वमिति भाव अविदद्यामयी वृतिर्यद्यविद्यामुच्छिन्द्यात्तामेव स्वनिवर्तिकामविद्यां जनयेद्वेभ यथा ऽप्युक्तमार्गेण न का चिदनुपपत्तिरित्यर्थः । विदद्यां वृत्तमविद्यां च कार्यकारणभावेन सहिते ये वेद से ऽविद्यापादानत्वेन तन्मय्या वृत्या तटु पादानं मृत्युमविद्यां तौत्वा स्वरूपभूतविदोपलतिममृतमश्नुतइति श्रुते ६६ रयः ॥

भाष्योदाहृतश्रुतये व्याख्यायन्ते उत्तरचापि तत्तदधिकरणसमाप्रै। श्रुतये व्याख्यास्यन्ते । सदेवेति । सदित्यस्तित्तामाचमुक्तम् । एवशब्दे ऽवधारणार्थ: । किं तदव.श्रयतइत्यत्त आह इदमिति । यदिदं व्याकृतं जगदुपलभ्यते तदये प्रागुत्पत्तर्विकृतरूपपरित्यागेन सदेवासीत् हे साम्य प्रियदर्शनेति श्वेतकेतुः पिचा संबेाध्यते । मा भूत्स्थूलं पृथिवीगेलकादी दम्बुद्धियाह्य प्रागुत्पत्तेः अन्यतु महदादिकं किमासीन्नेत्याह एकमेवेति । स्वकार्यपत्तिमन्यत्रासीदित्यर्थः । मृदा धटाकारेण परिणमयितृ कुम्भकारवत् त्यात्मा परमकारणं वै इति जगत: प्रागवस्यां स्मारयति । इदमित्यादि पदव्याख्या पूर्ववत् । तदिति प्रकृत्त आत्मा परामृश्यते य इन्द्रा मायाभिर्भ पुरुरूप ईयत्तइत्युक्तः । नपुंसकप्रयेोगस्तु विधेयब्रह्मापेदतः । तदेतदेव यद् ब्रह्म तट्टा किंलक्षणमित्यत्त आह श्रपूबेfमांते । नास्य पूर्व कारणं विद्यतइत्य एवैम । प्रकायेमित्यर्थः । तथा नास्यापरं कार्ये वास्तवं विदत्इत्यनप रम् अकारणमिति यावत् । नास्यान्तरं जात्यन्तरमु अन्तराले विद्यत इत्यनन्तरम् । दाडिमादिवत्स्वगत्रसान्तरविधुरमित्यर्थः । एवंविधमन्य दपि कूटस्थमेतदनात्मकतया बाह्यमस्य न विदद्यतइत्यबाह्यमिति । यत्


विठां चरमवृतिमविटां चेति २ पुः थाः । विटात्तिमविदां चेति ते. पु. पा. । + मा भूत्तत्स्यूलमिति २ पुः पा• । ; स्वकार्यमध्यपतितमिति २ पु• या . ।