पृष्ठम्:वेदान्तकल्पतरुः.pdf/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९७
अतीत्ताधिकरणान्तरागतानां भाष्यनिर्दिष्टश्रुर्तीनां व्याख्या।

रस्ताद् दृश्यमविदद्यादृष्टीनामब्रहव प्रतिभासते तत्सर्वमिदममृतं ब्रहमेव वस्तुत इत्यर्थः । तया पश्चाद्रविणत: इत्यादिमन्त्रशेषेण सर्वात्मत्वमवगन्त् व्यम् । संपतत्यस्मादमुं नाकं फलभागायेति सम्यात्त: कर्म तदद्यावत्तावदुः षित्वा श्रावर्ततइति । इंटं श्रेोत्तम तमात्मानं वैषयिके एवं परमार्थते। ऽशरीरं शरीरेष्वनवस्येष्वनित्येष्व वस्थितं नित्यं महान्तम् । महत्वमापेविकमित्याशङ्कयाह विभुम् । मन्तू मन्तव्यभेदनिषेधार्थमाह आत्मानमिति । ईदृशमात्मानं मत्वा धोरे श्रीमात्र शेचित् ि । प्राण: क्रियाशक्ति: यरमाथैते न वेिदद्यते यस्य से ऽप्राण: । तया ज्ञानशक्तिमन्मने यस्य नास्ति से ऽमना : । क्रियाशक्तिम तप्राणनिषेधेन तत्प्रधानानि कर्मेन्द्रियाणि ज्ञानशक्तिमन्मनेनिषेधेन त्वत्प्र धानानि ज्ञानेन्द्रियाणि च सविषयाणि निषिद्धानि । यस्मादेवं तस्मा छुभ शुद्ध इति । स्वमाद्यवस्याकृतकर्मस्वकत्तात्मेत्युक्त स यत्व वित्यश्य त्यनन्वागतस्तेन भवतीति पूर्ववाबये तच हेतुरुच्यते असङ्ग हीति । मूतै हि मूर्तन्तरेण संसृज्यमानं सृज्यते । आत्मा स्वयं पुरुषे न मूर्त: । अते न केन वित्स्टच्यतइत्यसङ्गः । अते। न कर्त्तति सुखदुःखाञ्च कृतात् कार्यप्रयञ्चाद् अकृतात्कारणाद् अन्यच पृथभूतभूतादे कालादन्यच तेनानवच्छेदयं चेत्पश्यसि तद्वदेति मृत्युं प्रति नचिकेतस: प्रश्न: । अस्य विटुपे ऽप्रवृत्फलानि कर्माणि तस्मिन् परावरे ब्रह्मणि आत्म ब्रह्मणा: स्वभावमानन्दं विद्वान् ! यदस्मिन्देहे जलसूर्यवत् प्रविष्टं ब्रह्म जीवाभिध्यं तदाचार्येण बेाध्यमानमात्मानमेव विधूतकल्पनमवेद् विदित् वत् । किं साङ्खमतइव द्वैतमध्ये । न । अपि तु अहं ब्रह्माद्वितीयमस्मीति । तस्माटेव विज्ञानादविद्याकृतासर्वत्वनिवृत्या: तद् ब्रह्म सर्वमभवत् । यस्मिन् सर्वाणि भूतानि आत्मेवाभूद्विजानत इति य: सर्वात्मभावो विद्याभिव्यक्त उक्तः त्वचात्मनि तच चाज्ञानकाले आत्मैकत्वं पश्यत: केा मेोह श्रनन्दागमं इति २ पुः पाः । नाचिकेतस इति ३ पुः पा• १ श्रनिटाक्षताऽसर्वज्ञत्वनिय्त्येति २ पुः पा तत्प