पृष्ठम्:वेदान्तकल्पतरुः.pdf/१४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९९
अतीताधिकरणान्तरागतानां भाष्योक्ष्त्तीनां व्याख्या ।

नुपपत्तेः । तस्मात्माता ऽपि न ज्ञेयः किमु तत्सार्तीत्यर्थः । यद्वाच। शब्देनानभ्युदितम् अप्रकाशितम् । येन ब्रह्मणा सा वागभ्युद्यते प्रकाश्यते इत्यविषयत्वम् उपन्थस्याह तदेवात्मभूत्तम् प्रमातृत्वादिकल्पना अपे होत्येवकारार्थ: । ब्रह्म महत्तम*मिति त्वं विद्धि हे शिष्य यटुपाधि विशिष्टं देवत्तार्दीदमित्युपासते जना: इदं त्वं ब्रह्म न विटौति यस्य ब्रह्मा मत्तमविषय इति निश्चय: तस्य तद् ब्रह्म मत्तं सम्यगु ज्ञातं यस्य पुनर्मतं विषयत्तया मत्तं ब्रहमेति मतिर्न स वेद ब्रह्मभेदबुट्टित्वात् । एते। विद्वदविद्वत्यक्तावनुवदत्येवमेवेति नियमार्थम् । अविज्ञातमिति । विष यत्वेनाविज्ञातमेव ब्रह्म सम्यग्विजानतां विज्ञात्तमेव विषयतया भवति । यथावदविजानतां दृष्टश्चतुर्जन्याया: कर्मभूताया द्रष्टारं स्वभावभूतया नित्य दृष्टया व्यापारं दृश्यया ऽनया न पश्ये:| । विज्ञातेबुटुिधर्मस्य निश्चयस्य विज्ञातारमिति पूर्ववत् । तयेजीवपरयेार्मध्ये एकेा जीव: पिप्पलं कर्मफलम् अन्य: परमात्मा ऽभिचाकर्शीति पश्यत्येव नाति । आत्मीयं शरीरमु श्रात्मा शरीरादिसंयुक्तमात्मानमित्यर्थः ।

एकेा देवा गूढ: छन्न: सर्वव्यापित्वं न गगनवत् किं तु सर्वभूता न्तरात्मा कर्माध्यक्तः क्रमेफलप्रदाता सवेभूतानामधिवासेो ऽधिष्ठानम् । सातित्वे हेतुश्चेतेति । वेत्तन्यस्वभाव इत्यर्थः । केवलेना दृश्यवर्जित निर्गुणे ज्ञानादिगुणवान् न भवति । स आत्मा परित: समन्तात् अगात्सर्व गत्त: । शुक्रमित्यादय: शब्दा: पुंलिङ्गत्वेन परिणेया: स इत्युपक्रमात् । अकाये। लिङ्गशरीरवर्जित : । अभ्रणे ऽक्षत्त: । अस्त्राविर: शिरारहितः । अत्राऽस्राविरत्वाभ्यां स्यूलदेहराहित्यमुक्तम् । शुक्र इति बाह्याशुद्धिविरह उक्त: । शुटु इत्यान्तररागाद्यभावः । अपापविद्धो धर्मोऽधर्मरहितः । भाष्ये ऽनाधेयातिशयत्वनित्यशुद्धत्वये।: पूर्वसिद्धवदुक्तहेत्वोः सिद्धिमेते मन्त्रौ दर्शयत इति बेटव्यम् । आत्मानं साक्षिणमयं परमात्मा ऽस्मीत्य परोक्तत्तया जानीयाचेत् कश्चित्युरुषश्चेच्छब्दः आत्मसादतात्कारस्य टुर्लभ


महत्त्वमिति २ पुः पा• । + डटं त्वं मनसा ब्रह्मति २ पुः पा मत्तमिठं ब्रहमेति २ पुः पाः । $ श्रयं प्रतीकः १-२ पुः नास्ति | न ठूत्रग्रया ऽनया पश्येरित १ पुः पाः ।