पृष्ठम्:वेदान्तकल्पतरुः.pdf/१४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१००
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

त्वप्रदर्शनार्थ: । स स्वव्यतिरिक्तमात्मनः किं फलमिच्छ्: कस्य धा पचाटे कामाय प्रयेाजनाय त्वदलाभनिमित्ततया शरीरं संतप्यमानमनु त्डुपाधि सन् संज्वरेत् संतप्येत । निरुपाध्यात्मदर्शिने नान्यदस्ति प्रयेजनं नाप्यन्यः पुचाििरत्याक्षेपः । य आत्मा चतुर्थे ऽथात श्रदेशे नेति नेतीति वाक्येन विश्वदृश्यनिषेधेन व्याख्यात्तः स एष पञ्चमे ऽध्याये निरूप्यत्इत्यर्थः । यथेन्ट्रियादिभ्यः परं परमासीत्रैवं पुरूषादस्ति किं चित्परं सा पुरुषलक्षणा काष्ठा ऽवधि: सूत्मत्वमहत्वादेः सैव गतिः परः पुरुषार्थः । यस्योदा हृतसविशेषब्रह्मणे पृथिव्येव यस्यायतनमित्युपक्रम्योपन्यस्त्वानामधिष्ठानं तमैपनिषदमुपनिषद्भिरेव विज्ञेयम् । विशेषणस्य व्यावर्तकत्वादयमर्थौ लभ्यते । पुरुषं तुवा त्वां पृच्छामि हे शाकल्येति याज्ञवल्क्यस्य प्रश्नः । अच ब्रह्म समश्नुत्तज्ञति पूर्ववाक्ये जीवन्मुक्तिरूक्ता । तव देहे वर्त्तमानेा ऽपि पूर्ववत्र संसारीत्यच दृष्टान्त : । तत्तच यथा ऽििनल्बैयिनी अहित्वगु वल्मीकादै। प्रत्यस्ता प्रतिा मृत्ता प्राग्वदहिना ऽऽत्मत्वेनानभिमत्ता शीत वर्तेत एव मेवेदं विद्वच्छरीरं मुक्केन पूर्ववदात्मत्वेनानभिमत्तं शेते । अथायं सूर्यस्या नीधे जीवन्मत्तः शरीरे वर्तमाने ऽप्यशरीरः । अहिरपि हि त्यक्तत्वचा संयुक्तो ऽपि तामहमिति नाभिमन्यते । अशरीरत्वादेषामृतः प्राणिति जीव तौति प्राण: निरुपाधि: सन्नित्यर्थः । एवं च ब्रहँदैव तत्र ब्रह्मतेज एव विज्ञानज्योतिः परमार्थविवेकते ऽचतुरपि बाधित्तानुवृत्या सचक्षुरिवेत्यादि श्रुत्यन्तरयेजना ॥ {{|center=इति चतुस्सूची समापा ।}}


s: स्यस्वरूपव्यतिरिक्तमिति २ पुः एाः ।

  • श्रज समन्वयाधिक्ररणं चतुर्थे संपूर्णम् । अत्र-तत्तु समन्वयात् ४ इत्येकं मूत्रम् ।