पृष्ठम्:वेदान्तकल्पतरुः.pdf/१४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०४
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

१२६ । १५ कालवर्तित्वेन कार्यत्वमेतच्छब्दार्थ इत्याह एतादिति । नाम देवदत्त इत्यादि । रूपं शुक्रादि । मुमुलेाश्चेति । तन्निष्ठस्येति सूचार्यानुकर्षः । अयथाभूतप्रधानात्मत्वोपदेशश्च मुक्तिविरोर्थी । यदवादि यत्प्राये प्रयत्त इति तचाह संशये चेतेि ।

द्वितीये स्थितम्-विशये प्रायदर्शनात् । वत्समालभेत वत्सनि कान्ता हि पशव इत्यच किंमालभत्तियेजिमत्कर्माभिधान उत्त स्पशेमाचव चन इति संशये वायव्यं श्वेतमाल्नभेतेत्यादावात्नभत्ति : प्राणिाद्रव्यसंयक्ती यजिमत्कर्मभिधानेा दृष्ट इतीहापि तथात्वे प्राग्रे राद्धान्त: । वायव्याटै। द्रव्यदेवत्तासम्बन्धाद्यागप्रतीतेयेजिमत्संज्ञयनाभिधायालभत्ति: । इह तु न ट्रव्यदेवत्तासम्बन्धाभावात् किं तु गेदेहिनादिसंस्कारकर्मसंनिधै। श्रवणात् । स्पर्शमावसंस्कारकर्मवचन इति ।

प्रकृते वैषम्यमाह इहत्विति । ब्राह्मण: अयनमाश्रयेा यस्य स्वयं त्वाभास इति आरोपे सादृश्यनियमभङ्गाय मरीच्युदाहरणम् । चेत्नभेटा रोये चन्द्रभेद: । पातञ्जनादिमते ऽप्याह न चेति । तन्मते कार्याणा मधिष्ठातुरुपादानाञ्च भेटात् श्रुतै। च तदभावादित्यर्थः । चेत्तनं कारण। मित्ति प्रतियाद्ये तत्सत्वोक्तिरनर्थिकेत्याशङ्कयाहा सदिति । अधिकरणा नुक्रमणे उक्तो ऽर्थे । भाष्यारुढः क्रियते तथापीतेिति । सिट्टान्ते ऽप्य निर्ब.च्या चिगुणा* ऽस्ति माया तत्त उक्तं पारमाथिकेति । तेनापीति । चेतनकारणेनात्मन एव बहुभवनकथ्यनेनेत्यर्थः । आकाशेयक्रमस्टष्टिपुत्या तेज:प्रायम्यश्रुतेर्वियदधिकरण सिद्धान्तो नास्तीति कृत्वा चिन्तयैव विरो ३० । ३० धमाह यद्यपीति । छान्दोग्ये हि तासां चिवृतं विवृतमेकैकामकरोदिति त्स्मृिणां देवतानां तेजेजाऽबनानामेव चिवृत्करणमनन्तरं वादयति न गगनए वनयेास्तच च तेजः प्रथममिति स्वरूपेोत्पत्तावपि तटुपचार इति ।


जै• सू- श्र• १ पा• ३ सू. १६ ! अनिर्याच्यत्रिगुणेति = पुः पा