पृष्ठम्:वेदान्तकल्पतरुः.pdf/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०६
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू ४ त्र्प्रधि.४
 

कस्मिब्धहमुत्क्रान्ते उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्या मीति स प्राणमस्पृजत् प्राणाच्छूटुां खं वायुज्यैत्तिरापः पृथिवीमिन्द्रियं मने। ऽन्नमन्नीयै तपा मन्त्रा: कर्म लेनाका लेोकेषु नाम चेत्ति पठते । छान्दोग्ये तु दिगाद्यवयव: ऐोडशक्रल्न उपास्यो न च तच स ईक्षाञ्चक्रे इति प्रवणमस्ति ।

तस्माद् न्यायनिष्ठं शास्त्रमिति द्योतयिसुमनुदाहरणमप्युदाहृतम् ।

परब्रह्मप्रमित्यर्थां स्मृष्टिमाश्रित्य शासति ।
उपासनानि वेदान्ताप्त एतटुदाहृतम् ॥

या हि कला: प्रश्ने परमात्मप्रमित्प्रियेजनास्त उत्पन्ना इंत्यक्ता साभिर्विशिष्ट: छान्दोग्ये स एवेोपास्य उक्त । त्वच यदद्यपि ग्रट्टादयश्छा न्टोग्ये न पठिता नापि दिगादय: प्रश्ने न च गुणायसंहारः सगुणनिर्गुणत्वेन विद्याभेदादुपसंहारे चाथिक्रसङ्गापतौ घेडशकलत्वभङ्गात् । तयापि पृथिवी न्द्रियमन:प्राणादय: कियन्त: समा उभयचापि दिगाटयस्त लेनाकेष्वन्तर्भवन्ति न च यावत्सष्टावुत्तं तावत्सर्वमुपास्तावुपसंड़ियते येन संड्या ऽतिरिच्यते । उपयेगेि तु त्वस्मात्प्रश्नच्छान्दोग्ययेोरेकत्वात् षोडशकलस्य शक्यते वक्तुं दिगाद्यवयवं षोडशकलं प्रस्तुत्य स ईक्ताऽक्रे इति प्रयत्तइति । एवं च निर्गुणप्रकरणे कलाशब्दप्रयागे। ऽन्यचोपास्यत्वाभिप्राय: सन् सेोपयेाग इति ।

कला: घेोडश भूतानि प्राणे ऽचतं नाम कर्म च ।
प्रट्टा लेनाकास्तपे मन्त्रा मनेा वीयै शरीरकम् ।

१२८ । १२ प्रसिद्धेति । लवणाया एव निरूढत्वायै प्रयेगानुगमे न वाचक

समे स्थितम्-इतिकर्तव्यताविधेर्यजत्त: पूर्ववत्वम् । सैार्यदिष्व नाम्नानादनितिकर्तव्यताकत्वे प्रामे उच्यते । यथा लेकेि शाकादिषु सिद्धेषु वदत्योदनं पचेति त्तयेह सिद्धटुवत्कृत्य सामान्येनेतिकर्तव्यतां करणं विहि तम् । तस्याश्च विकृत्तिष्वविधे: सैर्यादीनां विकृतियागानां दर्शादिप्रकृ त्तिविहितपूर्वेतिकर्त्तव्यतावत्वमिति ।


अतिरिच्येतेति ३ पुः याः । + चेति नास्ति ३ यु ! तटये ३ पुस्तके-निबन्धकर्ता-इत्यादिद्यन्थे ऽधिक उपरि लिव्रतः । जै• मू" श्र' ७ या ५ मू• १