पृष्ठम्:वेदान्तकल्पतरुः.pdf/१४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०७
ब्रह्मणाः कलाषोडशकप्रदर्शनम् । तस्य चोपासनार्थत्वम् ।

समुदाचरणं व्यक्ति: । तेषामपि हैरण्यगर्भाणां मते केशैरवि- १२६ । ६ दद्याऽस्मितारागद्वेषाऽभिनिवेशैर्थर्माऽधर्मकर्मणां विपाकेन तत्फलेन आशयेन फलभागवासनया अस्पृष्टस्य पुरुषस्यैव प्रकृष्टसत्वोपादानं सर्वज्ञत्वं नाचेतन स्येत्यर्थः । न चैतदपि भेदमतं प्रद्धेयमित्याह तदापि चेति । इदं ताव दित्यादिदेषेस्तीत्यन्तं भाष्यं ब्रह्मणि प्रकृत्यर्थस्येवणस्याञ्जयप्रदर्शनपरम् । ज्ञाननित्यत्वइत्यादिना प्रत्ययार्थानुपपत्तिमाशङ्क परिड़ियते । तदभिप्रायमाह एतदपीति । अनुपहितनित्यचैतन्ये कर्नत्वाभावादित्यर्थः । सवितृप्रका श्यस्य रूपादेर्भावादसत्यपीति भाष्यायेगमाशङ्क विकल्पमुखेनावतारयत्ति किमिति । सवित्तरि कर्मास्तीह तु नेति वस्तुत एव कर्मभाव उदाहर णाद्वषम्यमभिमत्तम् उत्त दृष्टान्त कमे विदद्यते विवतितं च दाष्टान्तिके तु तच द्वितीये विक्रल्ये कि स.वत्ता प्रकाशयत्तीत्यस्मादैक्षतेत्यस्य दाष्ट्रान्तिकस्य वैषम्यमुत्त प्रकाशत्त इत्यस्मात् ! आदद्यमभ्युपगमेन परिहरति तदा प्रका शयतीत्यनेनेति । न द्वितीय इत्याह प्रकाशते इत्यनेनेति । न ह्यत्रेति । अकर्मक्रत्वात्प्रक्राशतेरित्यर्थः । एवं च सत्यक्षतेत्येतदीक्षणं , करोतीत्येवंपरं न त्वालेाचयतीत्येवमर्थमिति । प्रक्राशतइति कर्तृत्वव्यप देशदशेनादित्ययमेव भाष्यपाठ : साधुर्न जिन्त: । श्राद्यविकल्पयेोर्मध्ये प्रथमं प्रत्याह अथेति । ऐन्तेत्यच कर्मविवक्षामुपेत्य प्रकाशतइतिवत्क तत्वनिटश उपपादित इदानीमविवदता ऽप्यसिद्धेत्याह विवक्षितत्वाचेति । न खल्वस्माकं छ चिद्धास्तवं दृश्यमस्त्यते ऽध्यस्तयेव कर्मत्वस्य वित्रक्षे तु प्रधानस्य सर्वज्ञत्वे साक्षिणी सत्वोत्कर्षे येगिसार्वज्ञप्रसिद्धिः त्य ष्ट । १७ लतन्त्रे प्रसिद्धत्वाद् इत्येवमयै यत्प्रसादादित्यादिभाष्यं तद्दाचष्ट यस्येति । तत्त ईश्वरप्रणिधानात्प्रत्यगात्माधिगमे ऽन्तरायस्य रेगादेरप्यि भाव इति सूचार्थ: । वस्तुते नित्यस्येति । औपाधिकत्वेनानित्यत्वस्यो क्तत्वादिति । कारणाऽनपेत्तामिति । कर्ममाचमुपाधिमीचणमपेक्षतते न शरीरादीति भावः । स्वरूपेणेति । अन्वयेनेत्यर्थः । ज्ञानाभिव्यक्तये


कर्तव्यं १३० । ६ सार्वज्ञयस्येति = यु- णा