पृष्ठम्:वेदान्तकल्पतरुः.pdf/१५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०९
उत्तरसूचसंदर्भाक्षेपः ।

दित्याद्या अनुग्राहकदेवा: । लेाक्यन्त इति कालेा विषया: । करणाधिपानां जीवानामधिप: * ॥

भाष्ये जन्मादिसूचमारभ्य वृत्तानुवादः प्रतिज्ञासूचसिट्टवत्कारेणे त्याह ब्रह्म जिज्ञासितव्यमिति होति । वेदान्तानां ब्रह्मपरत्वे सिद्धे १३२ । १५ ऽपि प्रमाणान्तरैरविरोथार्थमुत्तरसूचारम्भमाशङ्क तेषां ब्रह्मण्यप्रवेशमाह तचेति । अच भाष्यं द्विरुपं हीति तटयुक्त निरुपाधिन एव जिंज्ञा स्थत्वादित्याशङ्कयाह यद्यपीति । यदि सेपाधिकरुपस्य निरुपाधिकी देशशेषता कथं तर्हि उपास्तिरिति तचाह क चिदिति । अवा न्तरवाक्यभेटेनेापाधिविवक्षयेापासनविधिरित्यर्थः मेक्षत ! उपास्तीनामपि साधनत्वव्यावृत्तये फलान्तराण्याह तदुपासनानीति । अभ्यदयार्थानि प्रतीकेापासनानि दीनि । एतानि विष्धेयत्वाद्यद्यपि कर्मकाण्डे वक्तव्यानि तथापि मानसत्वेन विद्यासाभ्यादिहार्थीतानीत्यर्थः । गुणभेदे ऽपि गुणिन एकत्वादुपासनात्तत्फ लभेदाभाव इति शङ्कते स्यादेतदिति । न विशेषणमाचमुपाधयः किं १३३ । १० त्वप्पाचमिव सवितुरवच्छेदकाः ! तचोपहितभेद इति भाष्याभिप्रायमाह रूपाभेदे इति । यद्यपीत्युत्तरभाष्यं पूर्वेण पुनरुक्तमिव भाति तदपैन स्क्वाय तन्निरस्यां शङ्कामाह नन्विति । स्थिते ऽप्युपहितभेदे नेपासन विधिरथैवान्निरतिशयेश्वरस्य प्रत्युपाध्यवस्यानेापासकस्यापि स्वत एवै श्वर्यादत्त श्रेोपाथिकानां मध्ये एक उपासका ऽपकृष्टो ऽपरमुपास्यमुत्कृष्ट मिति तारतम्यं सूचयन्त्य उपासनविधिश्रुत्तय: कथयमित्यर्थ: । वस्तुत स्वत:ासद्दश्वया ऽप्युपासक उपाथानकषादनाभव्यक्तीश्वयस्तम्प्रत्यावभू तेश्वयै विशुडोपाधिमद् ब्रह्मोपास्यमिति परिहाराभिप्रायमाह यदद्यापीति । 9 । १६ माचम् । गन्थवेदिषु प्रकयेवद्ववादिष्वत्यन्तप्रकर्षवदिति ।


अत्र पञ्चमम् ईक्षत्यधिकरणं समाप्तम् । अत्र सूत्राणिा ७-ततेर्नाश श्चेचात्मशब्दात् ६ तविष्ठस्य मातापदेशात् ७ हेयत्वावचनाच्च ८ स्वाप्ययात् ९ गतिसामान्यात् १0 श्रतत्वाच्च ११ ।। अधस्याने उपासकस्येति २ पुः पा• । $ कथयमित्थं घटतऋत्यर्थ इति = पुः पा