पृष्ठम्:वेदान्तकल्पतरुः.pdf/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११०
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ त्र्प्रधि.६
 

अविशेषेण वेदान्तानां निर्विशेषे ध्रह्मणि समन्वय: साधित्स्त स्य क चिटुिरण्मयवाक्यादावपवादः क चिदानन्दमयवाक्यादावपवादाभास प्रायौ त्तदपवादश्च प्रतिपादद्य इत्यध्यायशेष प्रारभ्यते ।

श्रानन्दमया ऽभ्यासात् ॥ १२ ॥

ननु ता आप ऐन्तन्तेत्यादद्यब्रह्मसंनिधिमपबाध्य मुख्येवितृ ब्रह्म निर्णीतमिह कथ्यमन्नमयाद्यब्रह्मसंनिधिपाठादानन्दमयस्याब्रह्मत्वशङ्का ऽत श्राह गैाणेति । अनादिगैोणेक्षणप्रवाहपाते ऽपि जगत्कारणे मुख्यमीक्षत णमिति युज्यते मुख्यसंभवे गैणस्यानवकाशत्वात् । अतस्तच विशयानुदये प्रायपाठे ऽकिंचित्करः । अच तु मयटेो विकारप्राचुर्ययेयार्मख्यत्वे सति विकारार्थग्रहणे प्रायदृष्टिवैिशेषिका प्राचुर्यार्थत्वाहावर्तिकेत्यर्थः । एवं च पूर्वाधिकरणसिद्धान्ताभावेन पूवपचोत्यानात् प्र-युदाहरणत्नवतासंगतिरपि सूचित्ता । संशयर्बीजं च मयटेो विकारप्राचुर्यसाधारण्यमुक्तम् । प्रयेाजनं च

भास्करोकिमाशङ्कयाहू न चेति । विकारो हि द्विप्रकारः कश्चि च्छुक्तिरुप्यादि: स्वरूपेणाथ्यस्तः कश्चित्तु प्रतिबिम्बधटाकाशादिरुपांधते। विभक्तस्तच प्राणादापाधिविभक्त आत्मा तद्विकारः । अथ वा भृगु वल्यक्ताधिदैविक्रात्रादीन्प्रत्याध्यात्मिका अन्नमयादय: केाशा विकारा इति । विकारसंनिथे: सर्वान्तरत्वलिङ्गेन बाधमाशङ्काह चतुष्केाशति । आन त्प्रथमं निरस्य द्वितीयं निराचष्ट न चास्मादिति । यथा बलवान्देवदत्न इत्युक्त यज्ञदत्ताद्यपेदवमेव बलवत्वं सिंहादीनां त्तते ऽपि बलवत्वमनु क्तमपि गम्यते तथा ऽनन्दमयस्येतरंकाशापेक्षतमान्तरत्वं ब्रह्म तु त्तते। ऽप्यान्तरभनुक्तमपि गम्यत्इत्यर्थः । ब्रह्मत्व लिङ्गाभासं निरस्य जीवत्वे १३५ । ५ लिङ्गमाह न च निष्कलस्येति । श्रुतिमप्याह नापीति । सशरीरस्य प्रियादि दुर्वारमित्येतावत्ता कथं मयट: प्राचुर्यार्थत्वे ब्रह्मत्वानुपपत्तिस्त्क्ता तवाह प्रशरीरस्येति । एवमुक्ते ह्यशरीरे ब्रहमणि नाप्रियमित्युक्तं भवति । तथा च दु:खगन्थदोती प्राचुर्यार्थं मयङ् न संभवतीत्युक्त स्यादित्यर्थः । आनन्दप्रातिपदिकाभ्यासलिङ्गात्कयमानन्दमयस्य ब्रह्मत्वं वेयधिकरण्या