पृष्ठम्:वेदान्तकल्पतरुः.pdf/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१११
आनन्दमयाधिकरणम् ।

दिति शङ्कानिराकरणायें " भाष्यमानन्दमयं प्रस्तुत्येति तदिदमनुपपनं पुच्छब्रह्मणः प्राकरणिकत्वाटत आह श्रानन्दमयावयवस्येति । ननु १३५ । १३ ज्योतिषेति कर्मान्तरविधिर्नाभ्यासे। ऽत्त आह कालेति । वसन्तकालगुण संक्रान्तत्वान्न कर्मान्तरविधिरित्यर्थः । देवदत्तादेरपि + बलवत्वं सिंहादेर्म नान्तरसिद्धम् । श्रानन्दमयादान्तरे वस्तुनि न मानान्तरं नापि श्रुतिरित्य भिप्रेत्याह न हीति । दृष्टान्तवेषम्यं शङ्कते तादथ्यदिाति । मुख्यास न्धर्तीदर्शनाविरोधेनानुगुण्यं चेदचापि तुल्यमित्यर्थः । ये ऽपि पूर्वपक्षे प्राचु यैर्थत्वमुपेत्य टु:खलवयेोग आपादित: सेो ऽप्युपाधिवशादित्यर्थात्परिहृत्त इत्याह प्रियादीति । एवं च विकारशब्दादिति सूचं व्याख्यातम् । त् कृतवचने मयट् । तदिति प्रथमासमर्थात्ग्राचुर्यविशिष्टप्रस्तुत्वचनाभिधाने गम्यमाने मयडिति सूचार्थः । वचनग्रहणात्प्राचुर्येवैशिष्टयसिद्धिः । तादृश स्यैव लेनाके मयटा ऽभिथानादिति ।

मान्त्रवणैिक्रमिति सूचं भाष्यकृद्भिः सत्यं ज्ञानमनन्तमिति मन्त्रप्र स्तुतं ब्रह्मानन्दमयवाक्ये निट्टिश्यते प्रकृतत्वादसंबद्धपदव्यवायाभावाचेति विवृतं तचेत्रेतरचार्थप्रत्यभिज्ञानाभावाट् मन्त्रब्राह्मणयेाव्याख्यानव्याख्येयभा वस्याविशदत्वात्ग्रकारान्तरेण सूचं व्याचष्ठ अपि च मन्त्रेोति । यथा मन्त्र: १३६ । ऽ प्रयागेयाय एवं केशचतुष्कवाक्यमानन्दमयब्रह्मप्रतिपत्युपायस्य देहादिव्यति रेकस्य समर्पकत्वाङ्गौण्या वृत्या मन्त्रउच्यते आनन्दमयवाक्यमुपेयप्रयेागविधा यिब्राह्मणवटुपेयब्रह्मप्रत्यायकत्वाद्राह्मणं विववित्तम् । तयेाश्चेतरोत्तरचार्थग्र त्यभिज्ञामाह मन्त्रे हीति । परब्रह्मणोतित्वत्तदुपाधिभ्य: प्रविविच्य निटेिंष्टमित्यर्थः । न चेवं प्राणमयाद्यन्तरात्मने। विज्ञानमयस्यात्मत्वापतिस्तस्मादान्तरोपदेशादिति भावः । सूत्रकारग्रहणं व्याख्येयभाष्यानयेच्तत्वसूचनार्थम् । भाष्ये ऽपि महाप्रकरणपन्यास: सूचार्था न मन्त्रब्राह्मणतया व्याख्यानव्याख्येयभावेो ऽत एवाह अन्यथा हि प्रकृत्तहाना प्रकृतप्रक्रिये स्यात्तामिति । मन्त्रब्राह्मणयेाश्चेत्यपि भाष्यं प्रकरणप्रदर्शनपरमेवे

  • "त्यविरुद्धम् । सैाचं तु मान्त्रवर्णिक्रपदं विवक्षितत्तं कृतं टीकाकृता ।

१११ + इदमिति नास्ति २- ३ पुः । द्ववदत्तादर्पीति २-३ पुः । $ या . म. प्र. १ पा. १ म• १३

  • ा क्याः सू- श्र• १ पा• १ म. १८