पृष्ठम्:वेदान्तकल्पतरुः.pdf/१५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११२
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ त्र्प्रधि.६
 

ननु सर्वस्रष्टत्वाद्यनेकहेतूपदेशे वाक्यभेद: स्यादत. आह १३६ । १० सूत्रामिति । सूचस्य विश्वतेमुखत्वमलङ्कार इत्यर्थः ।

नन जीवादन्यत्वान्नानन्दमयस्यं प्राह तस्मादिति । आनन्दमया ह्यात्मशब्दाचेतनस्तस्य च जीवत्वर। हित्ये ब्रह्ममत्वं सिद्धमित्यर्थः । णकत्वे ऽपि परजीवयेरौपाधिकभेदाल आह न चिति । स्वतन्त्रोपाधिभेदे चेतनभेद : परंब्रह्मणस्तू जीवे। { ऽविद्यायां विभक्तः स त्वविदद्यावछित्र एव स्यलसदमोपाधिभ्यामवच्छ्ि दद्यतइति न स्वस्माद्वैपाधिकेा ऽपि भेद इत्यर्थः । सूचारुढेो हिँ स्वरुपेणापि मिथ्या जीवे तु भेदमाचं कल्पितं न स्वरूपमत्तः कल्पितत्वमाचे दृष्टान्त १३० । ३० इत्याह अत्रैवेति । ब्रह्मानन्दमयं प्रत्यवयव उत्त प्रधानमिति यच्छब्रह्म शब्दाभ्यां संशये मुष्येक्षणाद् ब्रह्मनिर्णयेन गैोणप्राय पाठे। ऽपबाधित इह तु पुच्छशब्दस्यावयवमात्बे आधारमाचत्वे च लावणिकत्वसाम्ये सत्यवयव प्रायदर्शनादवयव इति सङ्गतिः ।

यदुक्तमानन्दमयस्याङ्गं ब्रहोति तत्र । श्रुतिबाथप्रसङ्गादिति वदन् सिद्धान्तस्य बीजमावपत्ति ब्रह्मपुच्छामिति । बलाबलविवेकाय पूर्वोत्तर पंक्तयुक्तीर्विभजते तत्र किमिति । उपेक्षयापि प्रायपाठं कथं चित्प्रचुरा नन्दवाचि चानन्दमयपदं कल्पितमपि ब्रह्मण्यप्रसिडं स्ताकदुःखानुवृत्त्या एतेरित्यर्थः । कया चिट्टत्यति । अल्पत्वनिवृत्तिलक्षणयेत्यर्थः । ननु प्रचुर प्रकाश: सवितेत्तिवटल्यंत्वनिवृत्तपरः किं न स्याद् उच्यते । यच प्राचु विशिष्टपदार्थप्रतीत्स्तिचैवं भवति । यच्च पन: प्राचुयेमेव पदार्थेन विशेष्यते। तच विरोधिन ईषदनुवृत्ति: प्रतीयते ब्राह्मणप्रचुरो ऽयं ग्राम इत्यादै । तथा च आनन्दमयपदे ऽपि प्रधानंप्रत्ययायै प्राचुर्ये प्रति आनन्दस्य विशेषण त्वाद् दुर्निवारा दुःखानुवृत्तिरिति । तचापिशब्दबलाद्विरोध्यनुवृत्ति प्रतीयते मानान्तरेण तु तदभावावगमे प्राचुर्यमल्पत्वनिवृत्तिपरं कल्प्यते । १३८ । १४ तस्मान्मयडयस्य मुख्यस्य त्याग : । कृतबुद्धयः शिक्षितबुटुय: । विदा