पृष्ठम्:वेदान्तकल्पतरुः.pdf/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११४
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ त्र्प्रधि.७
 

पदानि तानि सति वेदविरोधसम्भवे तदर्थान्येव सूचेष्वित्यवगन्तव्य मिति ।

पराण्यपीति भाष्ये येषु सूचेषु व्याख्या ऽतिदिष्टा तान्यल्पवक्तव्यत्वा त्प्रथमं येोजयत्ति यत्सत्यमिति । तद्धेतुव्यपदेशाचेति सूचव्याख्यानपरमथि विकारजातस्येति । अवयवश्चेत् कथं क्रारणमुच्येत । तच हेतुमाह न हीतेि । आनन्दमयस्तावद्विकारस्तदव यवो ब्रह्मापि विकारः स्यात्परिच्छिन्नत्वात् त्याभूत् सन्न विश्वहेतुरित्यर्थः । चिन्ताप्रयेोजनमाह तस्मादिाति । आनन्दमयविकारस्यावयवो ब्रहट्रेति कृत्वेत्यर्थः । तेन ब्रह्मणा ऽवयवेन येागेो यस्य स तथेयाक्त: ॥

१४०।१७
अन्तस्तद्धमेपदेशात् ॥ २० ॥

निर्विशेषं परं ब्रह्म साक्षात्कर्त्तुमनीश्वराः।
ये मन्दास्ते ऽनुकम्प्यन्ते सविशेषनिरूपणे
वर्शीकृते मनस्येषां सगुणब्रह्मशीलनात् ।
तदेवाविर्भवेत् सादादपेतेोपाधिकल्यनम् ॥

पित: । इदानीमपवादचिन्तार्थत्वेनाधिकरणमवत्तारयन् प्रघट्टकसङ्गतिमाह पूर्वस्मिन्निति । यद्यप्यपवादापवादत्वात् पुच्छब्रह्मचिन्ता प्रात्तद्वेनविचार संनिधै कर्नु युक्ता तथाप्यवान्तरसङ्गतिमालेाच्य कामाच नानुमानायेचे|त्ति प्रथाननिरासस्येदतत्यधिकरणानन्तरं बुद्धिस्यतां चापेदय प्रयमं कृत्वा । आदि त्यपदवेदनीये। जीव उपास्यत्वेन न तूपतिप्यत्तइत्यनुषङ्गः । इह रुपवत्वस वैपायविरहाभ्यां संशये पूर्वच मुख्यचिंतयाख्यबहुप्रमाणानुसारान्निर्विशेषनि णैयवद् रूपवत्वादिबहुप्रमाणवशात्संसारी हिरण्मयः पुरुष इत्यवान्त्रसङ्ग


  1. उच्यते इति २ पुः पा ।
  • अत्र प्रष्ठमानन्दमयाधिकरणं संपूर्णम् । तत्र सूत्राणि ८-प्रानन्दमयेो ऽभ्यासात्

१३ विकारशब्दात्रेति चेत्र प्राचुर्यात् १३ तद्धेतुव्यपदेशाच्च १४ नेतरोऽनुपपत्तः १५ | व्या• मू* श्र* १ पा* १ सू' ९८ ।