पृष्ठम्:वेदान्तकल्पतरुः.pdf/१५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११५
अन्तर्राधिकरणम् ।

तिमभिप्रेत्य पूर्वपदतं सङ्कलयति मर्यादेति । सर्वपाप्मविरहस्यान्यथासिद्धिः १४१ । ३ माह कर्मेति ।

इन्द्रस्य वृचवधेन ब्रह्महत्याप्रवणादस्ति देवानां कर्माथिकार इति भारतीविलास : । तन्न । गवां सचासनप्रवणात् तेषामप्यथिकारप्रसङ्गात् । असम्भवस्तूभयच तुल्य: । न ह्यन्ट्रे दधनि इन्द्रस्याधिकारसम्भवः । न च निषेधाधिकारो न ह वै देवा न्यायं गच्छन्तीति श्रुतेः । अय प्राकृतस्यैव पापस्य फलानारम्भकत्वमेत्तच्छुत्यर्थः तर्हि तदेव पाप्मोदयस्यालम्बनमस्तु कर्मानधिकृत्तत्वात्तेः तत्ग्रदर्शनार्थत्वादिति । अमुष्मादादित्यात्पराञ्च । न ह्यनाधारस्येति भाष्यं व्याचष्ट अनाधारत्वे चेति । नित्यत्वामिति स्वमहिमप्रतिष्ठितत्वस्य व्याख्या । कथं नित्यत्वेनाऽनाथारत्वसिद्धिस्तचाह अनित्यं ह्रीतेि । तर्हि तत्तं एवानाथारत्वसिद्वैः किं सर्वगतत्वेनात्त आह नित्यमपीति । नित्यमपि असर्वगतं चेत्पन्न भवत्याधाररहितं यत्ता यद्व - , स्तु तस्माचित्यादधरभावेनावस्थितं तदेव तस्य नित्यस्येा परिस्थितस्या धारो भवति तस्मात्सर्वगतत्वमपि नित्यत्वविशेषणत्वेनानाधारत्वे हेतुर्व क्तव्य इत्यर्थः । सर्वात्मत्वसर्वदुरितविरहये: स्रपवत्वादिभ्य: किं बलमत अप्राह अव्यभिचारेिभ्यामिति । न ब्रह्मणे ऽन्यच त्ये: सम्भव इत्यर्थः । ब्रह्मणि सर्वात्मत्वसम्भवमाह सर्वेति । रूपवन्वादेब्रह्मण्यपि संभवाइभिचा रमाह विकारवादिति । कार्योपहितमित्यर्थः । सर्वदुरितविरहमुदाहृत वाक्येनापि प्रमिमीते नामेति । पाप्मभ्य इति अपादाने पञ्चमी । तत्त सर्वे पाप्माने ऽपादानं यस्यादयस्य तस्य भावस्तत्ता तट्रपेणादय उद्रम उच्यतइति । रूपवत्वं तादृशेन रूपविशेषेणापदिश्यतइत्यन्वयः । ननु हिर रामयत्वं कथं तद्धि शरीरस्यात्त प्राह विकारस्य चेतेि । नन्वविकारि- १४३ । ५० ब्रह्मपणे मायामयं रुपपं वक्तव्यं तत्तश्च मिथ्यार्थप्रकाशकतया शास्त्राऽऽप्रामाण्य मत्त आह न चेति । यथा लेाके मायाविदर्शित्तमायानुवादिवाक्यं प्रमा णमेवं शास्त्रमपि । प्रामाण्यं तर्हि कटा स्यादत प्राह श्रापि त्वितेि ।


तदिति नास्ति २ पुः । अपिशब्द्रेा नासिप्त २ पु + नित्यस्येति नास्ति ३ पुः । $ प्रदर्शितेति ३ पुः याः ।