पृष्ठम्:वेदान्तकल्पतरुः.pdf/१५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११७
प्राकाशाधिारणम् ।

परबलीयस्त्वन्यायेन प्रथममाकाशं बाध्यताम् अत आह एकवाक्य- १४४ ! s गतामिति । निरपेक्ष परं पूर्व बाधते एकवाक्यनिविष्टशब्दानां तु पूर्वानु रोधेनेत्रार्थप्रतिपतिस्तद्विरुद्धार्थसमर्पणे वाक्यभेदापतेरित्यर्थः । यदेष + आकाश आनन्द: इत्यादै ब्रह्मण्याकाशशब्दो गैोणेा दृष्टस्तद्वदिहापि स्यादित्याशङ्काह न च क चिदिति । याद्भांसि जलचरा: । यादांसीति प्रयेोगे गङ्गापदाभिधेयस्य वाक्यार्थान्वयसम्भवान्मुख्यत्वं न त्विह नभसे वाक्यार्थान्वय आनन्त्याद्ययेोगादत्त आह संभवश्चेति । मुख्यानुगुण्येन गुणानां नयनस्योक्तत्वादित्यर्थः । अस्तु तहिं ब्रह्मणि मुख्यस्तच वक्तव्यं मेिं ब्रह्मनभसेोर्मुख्यम् उत ब्रह्मण्येवेति । नाद्य इत्याह अनेकार्थत्वस्येति न हि द्वितीय ] इत्याह भक्तधा चेति । ननु नभसि गैण: ब्रह्मणि खूढ किं न स्यात्तचाह्य तत्पूर्वकत्वाचेति । प्रश्नोत्तरयेारेकार्थपर्यवसानसामथ्र्या लक्षणं लिङ्गसूचगत्तलिङ्गशब्दार्थमभिप्रेत्य सिद्धान्तयति सामानाधिक रण्येनेति । नन्वैक्राथ्यै ऽयि प्रश्नोत्तरये: प्रतिवचनस्थाकाशशब्दानुरोधा त्प्रश्नोपि मुख्याकाशपरोस्तु तचाह पैर्वापर्येति । प्रश्नोत्तरथेरर्थत शब्दत्तश्च पूर्वापरत्वेनानुसंधानादसंजातविरोधप्रश्नानुसारेण चरममुत्तरी नेयमित्यर्थः । अनेन प्रथमत्वे हेतेरसिद्धिरुक्ता प्राधान्यं तूपन्नमविरोध सत्यकिञ्चित्करमित्युक्त प्रधानत्वे ऽपीति । आकाशपदस्य प्रधानार्थत्वे ऽपि गेोणत्पा अपेिशष्टान्न नभस: प्रथानत्वमपि तु पृष्ठस्य सर्वकारणस्यैवेत्यर्थः । प्रधानत्वे ऽपीत्येतङ्काचष्ट यद्यपीति । सामानाधिकरण्येनेत्येतद्विभजते यत्पृष्टमिति । अस्तु प्रश्नोत्तरयोरेकवियत्वं प्रश्नविषयस्तु नभ इति नेत्याह तादिहेति । १४५ । २

यतु कश्चिदाह । दाल्भ्येन स्वगेलेनाकः सामप्रतिष्ठत्युत्ते शालावत्ये ऽप्रतिष्ठत्वेन तद्वषयित्वा पृथिवीलेलाक: सामाश्रय इत्यूचे । प्रवाहणस्तु त्म न्तवत्वेनाटुषत् । तहस्य लेकिस्य का गतिरिति शालावत्ये। ऽपृच्छत् । तच पृथिवीकारणमाचं पृष्ठं न सर्वलेनाकगति: । तस्मात् ।


  • एय वाक्यगत्तमिति भामतीपुस्तके श्रशुछद्रं मुद्रितम् । + अथ यदेष इति २ पु. प्रा. ।
  • प्रानन्द इति नास्ति. २ पुः ।