पृष्ठम्:वेदान्तकल्पतरुः.pdf/१६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११०
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ त्र्प्रधि.६
 

पूर्वापरपरामर्शरहितैः प्राज्ञमानिभिः* ।
कल्पितेयं गतिनैषा विदुषामनुरञ्जिका ॥ इति ।

तच्छुतिभावानववेधविनृम्भित्तम् । त्या हि । पृथिवीमाचकारणस्यापां प्रसिट्टत्वेन प्रश्नवेयष्टयेादस्येति च सर्वनामयुते: प्रकरणाष्ट्रलीयस्या: सर्वका यैविषयत्वोपपत्तेः । यस्तु प्रथमप्रश्ने दालभ्यकृते ऽस्यशब्दः स पृथिवीपरोस्तु न प्रतिष्ठां लेनाकमत्तिनयेदिति पृथिव्या एव तदुत्तरे ऽभिधानात् । द्वितीये तु शालावत्यकृते न तथा किं चिदस्ति सङ्कोचकम् । किं चाभिधत्तामयमप्य स्यशब्द: पृथिवीमेव तथाप्यन्तवत्वदेषायनिनीषया प्रश्नप्रवृत्तः पृथिवीमा चकारणनिरूपणे तदसिद्धेः । काकेभ्यो रदयतामन्नमितिवदयमस्यशब्द: सर्व कायैपर: । तया च पूर्वापरेत्यादिरूपालम्भ उठुलकुटन्यायमनुहरतीतिः ।

१४५ । ६ पैर्वापर्यंत्येतच्छङ्कोतरत्वेन विवृणेति न चेात्तरे इति । यद्यपि कारणविषयप्रश्नस्त पृष्टमित्युक्तम् । कथं न युक्तमत् प्राह प्रश्रस्येति । यथा ह्ययुचंचा क्रियतइत्यच विध्युटेशगता अप्यूगादिशब्दास्त्रये वेदा अजायन्तन्युपक्रम गत्तमयैवादस्यमपि वेदशब्दमेकवाक्यत्वसिद्धार्थमनुरुन्धाना कटगादिजाति वचनतां मुञ्जन्तो वेदलक्षणlर्थ इति निर्णात् वेदेो वा प्रायदर्शनादित्यच । एवमचाप्येकस्मिनु वाक्ये ऽस्य लेोकस्य का गतिरिति सर्वकारणत्वा विस्टायां बुद्वै तद्विरुद्धार्थस्य वाक्यैक्यविनाशिनेा निवेशायेगादाकाशपदं परमकारणे गैणमित्यर्थः । ननु निर्णीत्ताथै उपक्रम उपसंहारमन्यष्ययेन्न प्रश्नोपक्रम: संदिग्धार्थत्वादिति तचाह न चेति । प्रश्न: स्वविषयव्यव स्यित्त एव न चेत् तच वक्तव्यं स निर्वेिषय: पृष्टादन्यविषये घा । नाद , ॥ १३ इत्याह श्रनालम्बनत्वेति । न द्वितीय इत्याह वैयधिकरण्येति । एवं तावत्प्रश्नप्रतिवचनवाक्यसामध्ये तलिङ्गादिति सै।वहेतुवचनार्थ इति व्याख्याय वाक्यशेषस्यलिङ्गपरतया व्याख्यान्तरमाह प्रापि चेत्यादिना । सर्वेषां लेनाकानामित् िप्रश्नोपक्रमादित्ति उत्तरे सर्वाणीति दर्शनात्। प्रश्नस्यः षष्ठन्तलेनाकशब्दो ऽस्येति सर्वनामसहपठिता व्याख्याय निष्टि


प्राज्ञाभिमानिभिरिति २ पु. पाः । * श्रभिदधात्विति २ पुः पा- । अनुसरतीति २-३ पुः णा $ विधेयसमर्पका इति २ पुः पाः । | वेटत्वलक्षणेति = पुः पा