पृष्ठम्:वेदान्तकल्पतरुः.pdf/१६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२१
प्राणाशब्दस्य वाय्वादिविकारत्वनिरासग्रन्थः ।

मपि संचारयति स्वत:सिडेति । ननु वाक्यभेदमभ्युपंत्य संवादिवाक्य- १४८ । ५७ बलादित्रसङ्कोचं न वदामेो ऽपि त्वक्रवाक्यतामत्त आह न चास्येति । यदा वै पुरुष इत्यस्य संवर्गविद्यागत्त्वात्सर्वाणि ह वेत्थस्योद्रीयविदाग तत्वादित्यर्थः । अभ्यपेत्याह एकवाक्यतायां चेति । नन्वेकवाक्यत्वे कुत्ता विनिगमना यत्तस्तद् ब्रह्मपरं न पुनरिन्द्रियमाचवलयपरमित्यत आह इन्द्रियेति । श्रवयुत्यवाद एकदेशस्य विभज्य कथनम् । सर्वोत्पत्तिलयै हि सर्वाणि ह वेत्यच प्रतीते। त्तचत्यसर्वशब्दानुरोधेन इन्द्रियमाचोत्पतिल यकथनमेकदेशानुवादत्वेन यटिघ्यते ।

एकं वृणोत्तइत्यादावार्षयवरणे सर्ववापूर्वत्वाद्विधिमाशङ्क वर्तमानां यदेशत्वाद्विधि: कल्य: । सर्वच च तत्कल्पने सकृच्छतस्य न चतुरो वृणी तइत्याद्यथैवादस्य प्रतिविध्यावृत्ति: स्यात्सा मा भूदित्येकच विधिकल्पना तवापि चीन् वृणीतइत्यचेव । तया सति हि शते पञ्चाशदितिवट् द्वौ वृणी तइत्याद्यन्तर्भावादनुवादः स्यादिति षष्ठ' राद्धान्तिमेवमचार्योत्यर्थः ।

चिन्ताग्रयेोजनमाह तस्मादिति । भाष्ये वाक्यशेषशब्द एकवाक्य- , । ३१ त्वपरः । इह हि स्त्रवाक्ये ब्रह्मलिङ्गं दृश्यते ऽनादित्यसंनिधानं वाक्यान्त रसापेक्षतमतः स्ववाक्यस्थलिङ्गं प्रबलमिति भाष्यार्थमाह वाक्यादिति । वाक्यस्य संनिधानादच प्राबल्यं निरुप्यतइति न भ्रमित्तव्यमच ब्रह्मवार्चि पदाभावेन वाक्यत्वाभावात् । कतमा सा देवतेति चेतनवाचिदेवत्ताशब्दो पक्रमात् सैषा देवतेत्युपसंहाराच्च चेत्तनपरं वाक्यं न वायुविकारपरम् । अश्य प्राणाभिमानिनी देवत्ता लच्येत तईि तवापि सम: प्रतित्यागेो मम त् वाक्यशेष: सार्तीत्यभ्युचय

चाक्रायण: फिल कवृषिनाय राज्ञो यज्ञमभिगम्य ज्ञानवैभवमा त्मनः प्रकटयितुकामः प्रस्तोतारमुवाच हे प्रस्तोत्त: या देवत्ता प्रस्तावम न्वायत्ता तां चेदविद्वान् मम विदुषः संनिधै। प्रस्तोष्यसि मूर्द्धा ते वियति ष्यतीति । स भीतः पप्रच्छ कत्तमा सेति प्रत्युक्तिः प्राण इति । प्राणमभिलच्य संविशन्ति लयकाले उत्पत्तिकाले उज्जिहते उङ्गच्छन्ति ।


+ कतमा सा देवतेति ३ पु• या• । अत्र नयमं प्राणाधिकरणं संपूर्णम् । तत्र सूत्रम् १-अत एव प्राण: २३ ॥