पृष्ठम्:वेदान्तकल्पतरुः.pdf/१६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२२
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ त्र्प्रधि.१७
 
१४६।४
ज्योतिश्चरणाभिधानात ॥ २४ ॥

यदिदमित्यनुभूयमानत्वमुक्त तद्दद्याचष्ट त्वग्ग्राह्यणेतेि । तस्यैषा दृष्टियैचैतदस्मिन् शरीरे स्यशैनेाष्णिमानं विजानाति तस्यैषा श्रुतिर्यचैतत्कणावपिंथाय निनदमिव शृणेोतीति वाक्यं व्याचष्ट तत्र शारीरस्येति । नन्वौष्ण्यद्येषेपलब्थ्योः कथं तस्येति ज्योति:संबन्धनि द्वैशात आह तल्लिङ्गेनेति । औषुण्यधार्षालिङ्गेनेत्यर्थः । गमकसंबन्धि नेार्गम्यसंबन्धोपचार इत्यर्थः । श्लोकं परयति गैणेति । नन्वौत्स र्गिकेो ऽपि मुख्यसंप्रत्यय आकाशप्राणशब्दवदपेोदद्यतामत् आह वाक्य स्थेति । तच हि वाक्यशेषस्यब्रह्मलिङ्गाङ्गौणत्वा ऽच तु वाक्ये ब्रह्मलिङ्गं नेपलभ्यते प्रत्युत तेजेालिङ्गमेवेोपलभ्यते अत् उत्सर्गे ऽनपेदित् इत्यर्थः । अनेन सङ्गतिरुक्ता । नन पर्वच गायचीवाक्ये तावानस्येति ब्रह्म

  • । २७ लिङ्गमस्त्यत आह वाक्यान्तरेणेति । न हि वाक्यान्तरस्यालिङ्गात्स्व

वाक्यस्या श्रुतिर्मुख्यार्थत्यच्यावयितुं शक्येत्यर्थः । अभ्युयेत्य वाक्यान्तरेण नियममाह तदर्थेतेि । दिवि दिव इति च समीपञ्चमीभ्यां प्रत्यभि ज्ञानविच्छेदान्न वाक्यान्तराथै इह ग्राह्य इत्यर्थः । वाक्यस्येत्येतद्दाचष्ट बलवदिति । तेजेलिङ्गमेव दर्शयति दीप्यतइत्यादिना । किमुपेढू लनाय निरासायै वेपन्यस्तमत्त आह इह तन्निरासेति । निरासकारणं हि प्रा:ि । न चान्तस्तद्धर्मायदेशादिति निरस्तस्याच प्राििरत्यर्थः । भवत्वेकदेशस्य मर्यादा न समस्तस्येत्याशङ्कयाह तस्य चेति । न समस्तं तेज उपास्यं किं त्ववयव इत्यर्थः । वाक्यान्तरेणेत्येतइह्याख्याति : न च पादे ऽस्येति । तदर्थां प्रतिसन्थित इत्येतद्दद्याचष्ट न च वाक्यान्तरे १५३० । २२ इतेि । अस्यैव व्याख्यानान्तरमाह श्रापि चेति । गायच्याश्छन्दोवच नत्वेन सन्देहाद्वाक्यान्तरस्य ब्रह्मार्थत्वं साध्यं न सिटम् । अप्रतिसन्धित इत्यस्याप्यनिश्चयादित्यर्थः । तेन वाक्यान्तरेण यदत्त: पर इति वाक्यं ब्रह्म परतया नियन्तुं कथं शक्यमिति येोजना । तमेा ज्योतिरिति भाष्ये त्तमेो ग्रहणप्रयेोजनमाह तेज इति । अर्थाचरकत्वेनेति । अनुद्धत्तस्यशैत्वेन


व्यक्त ] व्या सूः प्र• १ या ५ सू- ३०