पृष्ठम्:वेदान्तकल्पतरुः.pdf/१६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२४
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ त्र्प्रधि.१०
 

तृतीये । णवं प्राप्यभावे प्रसिद्धार्थत्वं सर्वनाम्नो ऽपनीयतइति यदाग्नेयइति तुल्यन्यायत्वाटुदाहृतम् । कायेज्योतिरुपलति इति भाष्योक्तलक्षणायां १५२ । १४ संबन्धमाह ब्रह्मविकार इति । ननु वाक्यस्थज्योतिर्लाभे प्रकृत्तहानं न देोपे ऽत आह प्रसिद्ध्यपेक्षायामिति । यच्छुतेर्विषयगवेषणे प्रकरण प्रामपि प्रसिद्धं ग्राह्यं न स्ववाक्यगत्तमपि प्रस्तोष्यमाणमपूर्वमसिद्धेरित्यर्थ । शास्त्रवशादन्यदृष्टयालम्बनं प्रत्तीकम् । केचेयज्योतिये। ब्रह्मप्रतीकत्वे म्रह्म संबन्धमाह कैाचेत्यं हीति ।

न च भूतपृथिवीति । एवं हि यूयते । गायची वा इददं सर्व भूतं यदिदं किं च वाग्वै गायची वाग्वा इदं सर्व भूतं गायति च चायते च या वै सा गायचीयं वाव सा येयं पृथिवी या वै सा पृथिवीयं* वाव सा य दिदं शरीरमस्मिन् हीमे प्राणाः प्रतिष्ठिता यद्वै शरीरम् इदं तदाटुदयम स्मिन् हि प्राणाः प्रतिष्ठिता इति । पृथिव्या भूत्ताधारत्वात्सर्वभूत्तमयगायचीत्वं शरीरवृदययेभूतात्मकप्राणाश्रयत्वाङ्गायची । ता एवमन्यार्थत्क्तवाक्प्राणस हितैर्भतादिभि: षड़िथा गायचीति

१५४ । १५ गायत्र्याः सवेच्छन्द् इति । एवं हि यूयते । चतुरचत्राणि छन्दांस्यये समभवन् तेषु जगती सेोमाहरणाय गता चीण्यक्षराणि हित्वा आगच्छत् । एकं हित्वा चिष्टबागत्वा । गायची तु गत्वा तानि गलित्तानि चत्वायत्तराणि सामं चाहूतवती । तत: सा ऽष्टाक्षरा ऽभवत्तयैष सवनचय मतन्वत याज्ञिकाः । माध्यन्दिने सवने चिष्टभा प्रार्थिता गायची तामया यत् । सा च गायच्यदत्रैरष्टभि: स्वीयैरेव शिष्टस्त्रिभिरक्षरैरेकादशाक्षरा ऽभवत् । त्ते जगत्या प्रार्थिता गायची तां तृतीयसवने उपाहूयत् । सा च स्वीयेनैकेन प्राचीनैश्चैक्रादशभिरक्षरैःादशाक्षरा ऽभवदित्युवकोपसंहृतं तस्मादाहुर्गायचाणि वै सर्वाणि सवनानीति। द्विजातीनां द्वितीयजन्मजननीत्वं प्रतं गायच्या ब्राह्मणामस्ट्जदिति । चिष्टभा राजन्यं जगत्या वेश्यम् इति ।

केन चिदच प्रसिद्धा चिपाट् गायची न प्रत्यभिज्ञायते ऽस्याश्चतु ध्यात्वादित्युक्तम् । तन्न । षडच्वरैश्चतुष्यदेो ऽप्यष्टाक्षरैस्त्रियात्वोपपत्तेरिति ।


१२४ प्रा धे सा एयिर्धीति नास्ति २ पुः ।