पृष्ठम्:वेदान्तकल्पतरुः.pdf/१६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२६
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ त्र्प्रधि.१०
 

त्यर्थप्रत्यभिज्ञानुरोधेन प्रत्ययाथैवैषम्यं नेयमिति तदुपद्धर्शकं भाष्यं व्याचष्ट १५६ १३ यदाधारत्वामिति । श्रवाग्भागेति । यदा मुख्यमाधारत्वं वृक्षायस्य विवतितं तटा वृत्तायात्परतः श्येन इति येागे श्येनशब्दो वृक्षायलग्नश्ये नावयवादपरितनावयवावच्छिन्नावयविलक्षक इत्यष्यै । अस्मिन्यते दाष्टं न्तिके ब्रह्मणः श्येनवदवयवाभावाद्विव इति श्रुतिं लवणया व्याचष्ट एव मिति । शक्यते च दृष्टान्ते ऽपि वृक्ताग्रादित्यवधिश्रुतिर्लक्षणया नेतुमयभा गादोषदर्वाभागापरत्वे तदा दान्तिकेन साम्यमिति । यदा त्वनैाएाधिकं ब्रहह्माकाशास्पृष्टं विवक्षित्वा पञ्चम्येव मुख्या तदा सप्रमी सामीप्यसंबन्धं लक्षय सीत्याह यदा त्विति । अत एवेति । यत: सर्वमर्यादा मुख्या ऽत एवे त्यर्थः । या तु दिवि दात्तनवतीति व्याख्या तस्यां नामी व्याख्या विकल्या : । अत् एव तदपरितेषादय वेत्युक्तमिति । तावानस्य महिमेति । गायची वा इदं सर्वे भूतमित्यादिना भूतपृथिवशरोरहृदयवाक्प्राणमयं षडुविधा चतु ष्यदा गायचीत्युक्तम् । अस्य गायच्यनुगतस्य ब्रह्मणस्तावान्महिमा विभूति परमार्थतस्त्वयं पुरुषस्तते । ज्यायान्महत्तरः तदेवाह सर्वाणि भूतान्यस्य पाद । अस्य चिपादमृतं दिवि दद्यात्वनवति स्वात्मन्येव स्थितम् । यष्या कार्षापणश्चतुर्द्धा विभक्त राकस्मात् पादात्पादचयीकृता महानेवं पुरुष पुरुषार्थरूप: प्रपञ्चान्महानित्यर्थः ।

ते वा एते इति । संवर्गविद्यायामधिदैवमग्निसूर्यचन्द्रादये वायै लीयन्ते । अध्यात्मं च वाक्चतु:प्रेाचमनांसि प्राणे संहियन्तइत्युक्तम् । ते बायुना सह पञ् आध्यात्मिकेभ्ये ऽन्ये । प्राणेन च सहाधिदैविकेभ्ये ऽन्ये पञ्च । एवं दशसन्तस्तत्कृतम् । अचापि चतुरायकदूतगत्तचतुरङ्कव त्सन्ति चत्वारः पदार्थ: यङ्कायवत्रय: ह्यङ्कायवट्द्धौ एकायवदेकः । दूते च चतुरङ्कः कृत्सञ्जत: स च दशात्मकः । चतुष्वङ्गेषु चये ऽन्तर्भवन्ति एवं स चिषु ों तथा सति नव द्वयेोरेक: इति दशं । वाय्वादये ऽपि दशसंख्यत्वा देवं कृतम् । सैषेति विधेयाभिप्राय: स्त्रीलिङ्गनिर्देश : । दशसंख्यत्वाद्विराट् अन्नम् । दशाक्षरा विराडन्नमिति हि श्रुत्ति: । कृतत्वादन्नादिनीकृते ह्यन्न


स्वशाब्द्वा नास्ति २ पु + पादात् त्रीकत्त इति ३ पुः याः । $ वागाटये ऽपीति २ पुः पा