पृष्ठम्:वेदान्तकल्पतरुः.pdf/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३१
अतीताधिकरणगत्तानां भाप्यनिर्दिष्टश्रुतीनां व्याख्या ।

प्रज्ञाया उपरि विषयत्वेन नामलक्षणा भूत्तमाचा भूत्तसूत्मं प्रतिबिहृितम् । उप हिंतचेतन्यद्वारा स्वरूपे द्रष्टत्वाध्यासमाह प्रज्ञया द्वारा वाचं समारुह्य वाच्यं करणं प्रति कर्तत्यथ्यासमनुभूय त्या करणेन सर्वाणि नामान्याप्रोत वक्तृत्वेन कर्मेन्द्रियप्रवृत्तिरपि चैतन्यार्थीनेति प्रज्ञादेह उक्त: । ता वा इति । भूतानि शब्टादयश्चाधिग्रज्ञम् । प्रज्ञाशब्द इन्द्रियाण्यप्युपलनत्यत् िइन्द्रियेषु तज्जज्ञानेषु च दश प्रज्ञामाचा: इन्द्रियतज्जप्रज्ञा : अधिभूतेषु ग्राह्यग्राहक्रयेार न्योन्यापेक्षत्वात् कल्पित्तत्वमते द्वैतं त्वदित्यर्थः ।

इति श्रीमदनुभवानन्दपूज्यादशिप्यपरमहंसपरिव्राजकाचार्यभगव दमलनानन्दविरचिते वेदान्तकल्पतरौ प्रथमाध्यायस्य प्रयम: पाद:१ ॥

अधिक्ररणानि सत्राणि अस्मिन् पादे ०८९ ॐ००


  • उपतिमुपहितचैतन्यमिति २ पुः पाः ।

+ अत्र एकादशम् इन्द्रप्राणाधिकरणं प्रातर्दनाधिक्ररणं वा पूर्णम । तत्र सूत्राणि ४ प्राणास्तथानुगमात् २८ न वाकुरात्मापदेशादिति चेदध्यात्मसंबन्धभूपा ह्यस्मिनु २८ शास्त्रदृष्टया तूपदेशेो वामदेववत् ३०र्जीवमुख्यप्राणलिङ्गात्रेति चेत्रेापासनाचैवि ध्यादाश्रितत्वादिह तद्रागात् ३१ ।।

  • श्राचार्येति नास्ति १ प• । $ चरणा इति ३ पु.