पृष्ठम्:वेदान्तकल्पतरुः.pdf/१७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अथ प्रथमाध्यायस्य द्वितीयः पादः ।
२६१।१७
सर्वत्र प्रसिद्धोपदेशात् ॥ १ ॥

प्रथमपादे स्पष्टब्रह्मनिङ्गवाक्यान्युदाहरणम् । द्वितीयतृतीययेास्त्व स्पष्टब्रह्मलिङ्गानि । तयेस्तु प्रायश: सविशेषनिर्बिशेषब्रह्मलिङ्गक्रवाक्रयविषय तया वा येागरूढिविषयत्या वा ऽवान्तरभेद: । श्राधिकरणसिडरान्तेति । यत्सिद्धावर्थादन्यसिद्धिः सेो ऽधिकरणसिद्धान्त : । यदार्थान्तरस्कूद्धा अपि शत्र्दा ब्रह्मलिङ्गाट् ब्रह्मयपरत्या व्याख्यातास्तर्हि कैब कथा मनेामयत्वादित्नङ्गेषु । सर्वकर्मत्वादि ब्रह्मनिङ्गं तत्कथं जीवपरत्वशङ्का वाक्यस्या'त आह पूर्व पत्नाभिप्रायं त्विति । क्रतुमित्यादिवाक्येनेत्यारभ्येत्यर्थ । तलमिति । तल्यमित्यर्थः । तस्मिन्ननिर्तीति तदनन् । क्रतुध्यानं तत्प्रधानम्तन्मध्य । मनामयत्वादीनां प्रकृत्तब्रह्मनैरपेदव्यसापेक्षतत्वाभ्यां संशयमाह तत्रेति । या दान्तरत्वादेव नाबान्तरसङ्गति : । स्ववाक्येोपात्तधर्मविशिष्टजीवेोपासनानुवा देन शमविधिपरत्वान्न सर्वे खल्विति वाक्यमुषास्यसमर्यकमित्याह क्रतुमिति । १६२ । ९१ प्रागप्रतीतायाः क्रतुग्रवृत्त: कथ्यमुपासतेत्यनुवादस्तचाह तथा चेति । ननु सङ्कल्पविधेरुपास्यसापेक्तत्वाद् ब्रह्मण उपास्यत्वम् अत्त आह एवं चेति । सापेक्षतस्य गुणविध्यर्थमाग्रयदानायेगान्मनेामयत्वादिभिरेवापेक्षतापूरणमित्य थैः । स्याटेत्पन्मनामयत्वादिमद् भ्रहमेवास्त्वित्यत्त प्राह मनेामयत्वादि चेति । उत्पत्तिशिष्टत्वं कर्मस्वरूपप्रतीतिसमयावगत्त्वम् । यदि न ब्रह्मा पास्यं किमर्ये तर्हि ब्रह्माभिधानमित्यत आह न चेति । हेतुवनिगद्यत्त इति त्थेक्ति

च लच्क्षणाप्रसङ्गादन्नकरणत्वं शूर्पहेोमे हेतुरुपदिष्ट । त्वया च यद्यदत्रकरणं दव्यैदि तेन तेन हेत्तव्यमिति प्रापय राद्धान्तितं प्रमाणलक्षणे । शुषं हेि


1 त्तछद्रमोत्त ५ युः प्रा• ।