पृष्ठम्:वेदान्तकल्पतरुः.pdf/१७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३४
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ त्र्प्रधि.१
 

जदधिष्ठानाऽसाथारणरूपज्ञाने सति समारोप्याभावादित्यर्थ । प्रस्तुते ऽविष्टा १६४ । १० नासाधारणरूपज्ञानमस्तीत्याह तस्मादिति । ननु यद्युक्तरीत्या मनेामय वाक्ये ऽपि ब्रह्मलिङ्गात्तत्प्रतीतिस्तर्हि कथं भाष्यकारः सूचविवरणावसरे इह च सर्वे खल्विदं ब्रहोति वाक्येापक्रमे युक्तमित्येवाह न पुनर्वाक्यशेषे ऽपि सर्वकाम इत्यादिधर्मवत्या युत्तमित्यत आह एतदुपलक्षणायेति । भाप्ये त्वपेौरुषेयशब्देन न कर्चभाव उक्तः किं तु पुंस्वातन्त्र्याभाव: । विव वाभावाभिधानमपि स्वातन्त्र्यनिषेधार्थमित्याह तथा चेति । उपाटानेन फलेनेति भाध्ये उपादानं नाम परियहेा न तपादेयत्वम्ट्रेशयप्रतियेगि । वियज्ञे दण्डमाह श्रन्यथेति । किं चिद्विधातुं सिद्धवनिर्दैश्यमुट्टश्यत्वम् । अनुष्ठेयत्वेन निद्वैश्यत्वमुपादेयत्वम् । उद्वेश्याऽविवक्षायां ग्रहं संमाष्टत्यचाद्वे श्यग्रहस्यात्रिघचा स्यात्तथा च चमसादेरपि संमार्गप्रसङ्गः स चायुक्त

चमसाधिकरणे' हि प्रकृतयागसंबन्धिसेोमपाचस्याविशेषेण+ ग्रहप दस्य चेपलक्षणार्थत्वेन चमसानामपि संमार्गमाशङ्क सिद्धान्तितं केवलं संमा गैविध्ययेगादुद्वेदश्येन भाव्यं तच्च ग्रहशब्देन समर्पितम् । न च चमसलक्षणायै। ग्रहशब्द: । यागावान्तराऽपूवेसाथनत्वस्यान्तरङ्गस्य तेन लच्यमाणत्वात् । व्रीहियवयेयास्त्ववान्तराऽपूर्वभेदाभावाष्ट्रीहीन् प्रेोदतीत्यच व्रीहिशब्दो यवेापल क्षणार्थ इति युक्तम् । ततश्च ग्रहेष्वेव संमार्ग इति ।

ननु एरिंग्रह उद्वेश्यत्वेन विधिपरिगृहीत्तस्तर्हि तदेकत्वमपि पश्वेक्रत्व १६५ । ४ वद्विवक्षितं स्यादत आह तद्भतं त्विति । ग्रहगतं त्वेकत्वं यहान्प्रत्यवच्छे दकत्वेन रूपेण न विवक्षितम् ! युक्ता हिँ पशुना यजेतेत्यचोपादेयविशेषणत्वा देकत्वविवक्षा । एकप्रसरतया शक्रपशुविशिष्टयागविधिसम्भवात् । अत्र तु ग्रह त्वैकत्वाद्वेशेन संमार्गविधावुट्टिश्यमानयेI: परस्परमसंबन्धाझहे एवेोद्वेश्येन पर्यवसानाञ्च प्रत्युद्धेश्यं वाक्यपरिसमा:ि स्याट् ग्रहं संमाष्टि तं चैकमिति तत्तश्च वाक्यभेद इत्यर्थः । बेटे ऽप्यपादेयत्वेनाभिमतं विवक्षितत्तमित्यादि .ाष्ये विघ तिताऽविवक्षितत्तशब्टनिर्दिष्टच्छानिर्दछे गैण्या वृत्या इत्याह इच्छाऽनिच्छे चेति । के गुण इति । स भाष्येत्क्त इत्याह तादिदामिति । जीवस्य


साधनस्येति ३ प. पा ।