पृष्ठम्:वेदान्तकल्पतरुः.pdf/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३५
त्र्प्रत्रधिकरणाम् ।

ब्रह्मणे भेदाऽभेदाभ्यामुभयश्रुत्युपपत्तेराक्षेपाऽयेगमाशङ्कयाह न तावादिति । भेदाभेदथेरन्यतरबाधे स्यिते विनिगममाह तत्रेति । वेदान्तात्पर्याट द्वतं तत्त्वमित्ति कुत्त: प्रत्यवादिविरोधाद् अत्त आह दैतग्राहिणश्चेति । विधिमाचव्यापारत्वात्ग्रत्यक्षतस्य तत्पर्वकत्वाच्चान्येषामित्यर्थः । तडराधनात्। तैर्वदान्तैर्बाधनात् । तस्माज्जीवभेदाऽप्रमिते:सूचानुपपत्तिरित्याह तथा चेति । औयाथिकभेदानुवादित्वेन भेदश्रुतीनां सूचस्य चापपतिमाह अनाद्यावि दद्येति । तादृशां " चेति । अविदावच्छिन्नानामित्यर्थः ।

अनादित्वेनेति । जीवाऽविद्ययेोबजाङ्करवटेतुमत्वे| जांवाऽनिः १६६ श्चेतरेतरत्न्त्रत्वमविदद्यात्तत्संबन्धयेारिवाविरुटुम् । स्वामित्ताविद्याश्चित्तत्वे जीवस्यात्माप्रयमिति चेत् किमत्त: । उत्पतिज्ञप्रितिबन्धेन हुयात्माग्रयस्य देषत्ता । न चानयेोरुत्पत्तिरनादित्वात् प्रत्तीत्तिस्तु जीवस्य स्वनस्तटुलाद १३३ विरोधस्य टुप्प्रसञ्ज नत्वात् । अपि च नैव कुण्डबदरवदधरोत्तरीभावे जीवाविद्ययेारमूर्त्तत्वादवच्छे द्यावच्छेदकत्वं तु तचेतरेतरापेतं प्रमाणप्रमे

अधिष्ठानं विवन्तानामाश्रये ब्रह्म शुक्तिवत् ।
जीवाऽविंदद्यादिकानां स्यादिति सर्वमनाकुलम् ।

न वेशेष्याgदिति सूचे प्रकृतिप्रयेगादेवेष्टसिद्वैः प्रत्ययप्रयेोगे। ऽतिशयद्ये । स्तनाय । तमेवाह तथा हीति । अतिशयस्य भावः प्रत्ययायैः न तु विशेष स्वरुपभाव इत्यय


तादृशानां चेति २-पुः पा

  1. एतटग्रे इति श्लाक इत्यधिझै २ पुः । $ व्या . मू- प्र• १ पा• २ मृ• ८ ।

| अत्र प्रथमं सर्वत्रप्रसिटधिकरणं संपूर्णम् । तत्र सूत्राणि ८-सर्वेत्र प्रसिद्धोपदेशात् १ विवक्षितगुणापपत्तेश्च २ अनुपपत्तेस्तु न शारीरः ३ कर्मकर्तृव्यप्रदेशाळ ४ शब्द व्यामवच्च ७ संभागप्राप्तिरिति चेत्र वैशष्यात् ८ इति ॥