पृष्ठम्:वेदान्तकल्पतरुः.pdf/१८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३८
वेदान्तकल्पतरौ [त्र्प्र. १ पा. २ त्र्प्रधि.३-४
 

त्संस्टष्टतां पिबदपिबत्समुदायमिति यावन्तं लक्षयन्त्स्वार्थे पिबन्तमञ्जहदित् रत्रयेIगलवणं समुदायं प्रति समुटार्यीभूतपिबदपिबत्परो भवति न पिब त्येव वक्ते नापि लदतयन् गङ्गाशब्दवत्स्वायें त्यजेदित्यर्थः ।

१६९ । १० अप्रस्तु वति । प्रत्ययस्य मुख्यत्वम् प्रकृतिस्तु पिबतिः स्टष्टिन्यायेन | प्रकृतिमुंख्या प्रत्ययस्तु बुद्धिं वगतं कर्तृकरणासाधारणकारकत्वमाचं लक्षय नश्यत्य वेदान्तकल्पतरो [ अ. १ पा. २ अधि. ३- 8 य त्ति ठानुसारेणाऽनित्यबस्तुपरत्ववदिहापि पिबच्छब्दस्य संनिहितगुहाप्रविष्टादि दानुसाराद् बुद्धिदेवज्ञपरत्वमित्याह नियतेति । अस्य जीवस्य या द्विती यत्ता द्वित्वाथारता सा ब्रह्मणैव तद्धि चेत्तनत्वात्सरूपं न तु बुद्धा त् अचेतनत्वेन विसदृशत्वादित्याह ऋतपानेनेति । ननु संनिहितगुहाप्रविष्ट पटाद्वद्धिद्वितीया किं न स्यादत्त आह प्रथममिति । वचनविरोधे इति । अक्तौत्यस्य मुख्यकर्तृत्वसम्भवे करणे कर्तृत्वेपचारो न युक्त इति न्यायस्य सते आगच्छति । चेत्तनस्य विज्ञस्याऽभेाक्तत्वं ब्रह्मस्वभावत्तां वक्यामीति १७२ । ३ श्रुति: प्रवृतेति भाष्यमुपपादयन्मन्त्रार्थमाह अनश्चन्निति । बुट्टेरन्या थे। जीव: से ऽनश्नन्नभात ब्रह्म सन्नभिपश्यतीत्यर्थः । अस्मिन्स्वात्ते ये स्वय मेघ श्रुतिरनुपपत्तिं शङ्कते त्तमाह यदीति । चिते: छाया चित्प्रति बिम्बं तदापत्येति । सुकृतस्य कर्मण: चटतं सत्यमवश्यम्भावित्वात् फलं पिबन्ताविति संबन्धः । लेकेि शरीरे । गुहां गुहायां बुटैः । परमे बाह्याका शापेक्षया प्रकृष्ट हार्ट नभसि परस्य ब्रह्मणे ऽद्धे स्थाने चिर्नचिकेते ऽग्नि श्चिते यैस्ते तयेता: । तं टुट्टशैमिति । गूढं छनं यया भवति तथा ऽनुप्रविष्टम् । क्षेत्यत आह गुहाहिँतं बुदैः स्यितं गङ्गरे अनेकानर्थसङ्कटे त्तिष्ठतीति तथेत्क्तः । पुराणं चिरन्तनं विषयाइवत्या मनि मनसे येाजन मथ्यात्मयेग: त्स्याधिगमेन प्राया मत्वा साक्षात्कृत्य । मुण्डके द्वा सुप