पृष्ठम्:वेदान्तकल्पतरुः.pdf/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३९
त्र्प्रन्तराधिकरणाम् ।

नाख्यानेा स्वप्रकाशरूपत्वा"त्समानमेकम् उच्छेद्यत्वाद् घृत्तं शरीरं परिष्व क्तवन्ते । अन्य शक्रः पिप्पलं कर्मफलं संसारस्याश्वत्यत्वेन रूपितत्वात् । समाने वृदइति न कस्य चित्समथै। ऽहं दीन इति सम्भावना ऽनीशा जुष्टम नेकैर्योगमार्ग: सेवितम् । अन्यं प्रपञ्चविलक्षणम् । ईशं यदा पश्यति प्रपञ् च महिमानं विभूत्तिं मायामयीमस्येवेति यदा पश्यति तदा वीतशेके भवतिः ॥

१९२।१२
त्र्प्रन्तर उपपत्तेः ॥१३॥

(अच च दर्शनस्य लैकिकत्वशास्त्रीयत्वाभ्यां संशय: ) ( । इयं च सुखविशिष्टब्रह्मप्रकरणं नास्तीति कृत्वा चिन्ता । अत्तश्च वच्यमाण:| सर्वना मायै: । स च मनेामयतटुितायैवट् न सं.दग्धे दृश्यतइत्यस्य निश्चा यकत्वादित्याह एष इति । उपक्रमवशादित्यनेन सङ्गतिश्चेत्ता । एतं श्लेकं विभजते ऋतमिति । कनीनिका ऽतितारकम् । भिन्नेवक्तृत्वेन वा क्ययेर्न नियम्यनियामकत्वं चे-कथं तद्दग्निभिर्गतिं वच्यतीति शेषाद्वार कृते ऽत्त आह श्राचार्यस्त्विति । बाधकान्तरेति । अनवस्यितेरसम्भ घाचेति सूचित्तबाधकान्तरदशेनाय चेत्यर्थे । नन्वक्षणोत्याधारनिर्देशाद जीव देवते किं न स्तामत्त आह श्रन्तस्तछमेति । य एष इत्याटे: प्रयमप्र तस्यापि सापेक्षत्वान्न चातुषत्वसमर्पकत्वमित्याह श्रनिष्पन्नोति । य एष इति श्लेनाक्रः परित: । य इत्येष इति च सर्वनामनी विशेष्यापेदतत्वात्स्वते। निष्पन्नाभिधाने । अनिष्पन्नमपयेवसित्तमभिधानं ययेास्ते तया । ततश्च संनि हित्वपुरुषादिपदस्यायै विशेष्यं प्राप्याभिधातृर्णी वाचके भवेताम् । किमते। ऽत आह संनिहिताश्चेति । कुतस्तदर्थस्य अपरेराक्तता चाक्तयतेत्यर्थः । १०३ । १० स्वरसत इति । अनेन छायात्मनि येजनाक्रेशे वारित्र : । व्याख्यातं चेति । अधिकरणावसानभाष्येणेत्यर्थः । तदुपादते सिद्धवदिति । तह्या ख्याति विदुष इति । विदुषो विषयस्तेन निष्पाद्या शास्त्राद् येपलब्धि सा परोक्षा ऽपि प्रत्यचेति स्तूयतइत्यर्थः । उपचारे निमित्तमाह दृढतयेति ।


  1. अत्र तृतीयं गुहाप्रवेशाधिकरणं संपूर्णम् । तत्र सूत्रे २-गुहां प्रविष्टावात्मानै

हि तट्टर्शनात् ११ विशेषणाच्च १ ( ) एतन्मध्यगे यन्ये नास्ति ५ पुः । | वक्ष्यमाणामिति ३ पु. एा