पृष्ठम्:वेदान्तकल्पतरुः.pdf/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४१
त्र्प्रन्तर्याम्यधिकरणाम् ।
१५७।३
अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॥१८॥

अशरोरस्य नियन्तृत्वासम्भवासम्भवाभ्यां संशय: । पूबेच स्थाननिद्रे शेपपादनाय पृथिव्यादिस्थाननिर्देशे दृष्टान्तत्तस्तस्याक्षेपात्सङ्गतिः । अश रीर: परमात्मा नान्तर्यामी घटवत् । ननु स्वशरीरनियन्तरि शरीरान्तर हित तक्षणिा अनैकान्तिकता ऽत्त प्राह स्वकर्मेतेि । न नियम्यातिरिक्त शरीरराहित्यं हेतुः किं तत् शरीरेण भेत्कृत्वेनाऽनन्वयः । तदा तु स्वकर्म जटेहेन ताट्टक्संबन्धवानेव तं देहं तेन द्वारेणान्यच्च वास्यादि नियच्छतांत्ति न व्यभिचार इत्यर्थः । अचेतनत्वमुपाधिमाशङ्क मुक्त चेत्तने साध्यवत्यप्यु पाध्यभावात्साध्याऽव्यामिभिप्रेत्याह प्रवृत्तीति । नियमनं शरीरिणे। न चेतनमाचस्य मुक्त तदभावादित्यर्थः 1 विपक्षे दण्डमाह न हीति । ननु जन्मादिसूचे उभयकारणन्वप्रतिपादनान्नियन्तृत्वं सिद्धमत् प्राह तदनेनेति । पारिशेष्याजीव एवेति । अन्तर्यामीति वक्ष्यमाणेन संबन्ध: । पूर्वपक्ष मुपसंहरांते तस्मादिति । क्रिमशरीरत्वं यतेो नियन्तृत्वाभाव: । नियम्या. १८१ । १८ तिरिक्तदेहरहित्वं वा देहसंबन्धाभावे वा देहे भाक्तत्वाभावे वा । नाद्य इत्याह देहेति । देहादैः निष्टि तत्स्वामी तक्षादिर्बट्टिस्थो ऽस्येत्युक्त: । अय वा तस्माज्जीवात्मेवेत्युपसंहारस्यो जीवात्मा परामृष्ट । अस्य स्वदे हादिनियमेन देहाद्यन्तरमते। नैक्रान्तिकतेत्यर्थः । द्वितीयं शङ्कते तादिति । परस्यापि देहादिसंबन्धाभावे ऽसिद्ध इत्याह तदविद्येति । तद्विषयत्वा दविदायास्तटविदद्यात्वम् । तृतीये तु सेपाथिकतेव मुक्तस्य पराभेदेन पत्र त्वान्न साध्याव्या:ि । अतीतकालतां चाह श्रुतीति । यदवादि जीवस्य नियन्त्रन्तराभ्युपगमे ऽनवस्येति तचाह न चेति । औपाधिकस्य ह्यनैपाधि केश्वरनियम्यत्वमभ्युपेतं नानुपहितेश्वरस्य नियन्त्रन्तरापादकमित्यर्थः । जीवपरभेदाभावे कथं लैकिकवैटिकव्यवहारो ऽत्त प्राह श्रविद्याकल्पि तेति । एवं चेति । बहुत्वाज्जीवानां नियम्याधिदेवादिषु प्रत्यभिज्ञा न स्यादित्यर्थः । एकत्वे ऽन्तर्यामिण एकवचनश्रुतिमाह एकवचनमिति । १८२ । १४ श्रभेदेपीति । औपाधिकभेदाभावे ऽपीत्यर्थ । अधिकरणेणापक्रमे विषयवि वेचकमधिलेाकमित्यादि भाष्यं तद्विभजते पृथिव्यादीति । य: पृथिव्यां