पृष्ठम्:वेदान्तकल्पतरुः.pdf/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४२
वेदान्तकल्पतरौ [त्र्प्र. १ पा. २ त्र्प्रधि.६
 

तिष्ठत्रित्युपक्रम्य माध्यन्दिनपाठे य: स्तनयित्रौ त्ष्ठिन्नित्यन्तं शारीरश्चोभ १४२ कायेकरणसंघाते दशनादिवृत्यविरोधादित्याह आत्मनीोति । पृथिव्यां तिष्ठ न्नन्तयेामीत्युत्ते पृथिव्यवयवस्याऽवयविने। ऽन्तर्यामित्वं स्यात्तन्निवृत्तये ऽन्तर इति । पृर्विोदतचवज्ञवारणाय न वेटेति । स ह्यहमस्मि पृथिवीति वेदानियम्य अविज्ञेयं प्रमाणाऽविषय: । सर्वासु दि तु प्रसुप्रमिव ॥

त्र्प्रदृसश्यत्वादिणको धर्मोक्तेः ॥२१॥

अदृश्यत्वादिसाधारणधमदशनात्सशय : । पूर्वच ट्रष्टत्वादिप्रवणान् प्रधानमन्तर्यामीत्युक्तमिह तदश्रवणादतरं प्रथानमिति भाष्येतैव सङ्गतिः । पूर्वपक्षमाह परिणाम इति । येनिशब्दा निमित्तं चेदिति ब्रयादित्यध्या हार: । न विलद्वणत्वादित्यच परिणाममतं कृत्वाचिन्तया परिणामसारूप्य येव्यायिर्निराकरिष्यते अच तु विवर्त्तदृश्ययेा: । परिणामस्तु तचत्य इहानू दित: । भूत्वयेनिर्जड: परिणममानत्वाद्विवर्त्तमानत्वाद्वा संमत्वदित्यर्थः । ननु परिणामिनः कथमक्षरशब्दवाच्यत्वमत्त प्राह स्वविकारानिति । अनुमानयेार्बाधमाशङ्कयाह य इातेि । अतरात्परादिति सामानाधिकरण्यम् । नामरूपेति । शब्दार्थयेबाजमधिष्ठानमात्मा तद्विषयतया त्स्याधिष्ठानत्वे सहकारित्वेन शक्तिभत्यं भत्तानां सत्तमं कारणं तस्मिन ! संटेहभाष्यस्यप्रधान शब्द वर्तयति प्रधीयत इति । क्रियतइत्यर्थः । अचेतनानामिति भाष्यं १८४ । १0 न प्रायदर्शनमाचपरमित्याह सारूप्येति । ननु न च स्मात्तमिति प्राच्य धिकरणे प्रधानं दूथितं द्रष्टत्वाद्यसंभवन्यायसाम्याटचेत्नमव्याकृतं टूषितप्रा यमिति तच्छङ्का न युक्ता प्रधाने त्वप्रामाणिकत्वमधिकमिति शङ्कते स्याद् तदिति । बाधकं दृष्टत्वादि । ईक्षत्यादिचिन्तया ऽप्यपुनरुक्तिमाह तेनेति । उपचतां ब्रह्मणेो जगदोनित्वमित्यक्षम् । उपचारे निमित्तमाह आविदद्येति ।


८ + अत्र पञ्चमम् अन्तर्याम्यधिकरणं सम्यर्णम् । तत्र सूत्राणि ३-अन्तयाम्यांधदेवाiांद्र तद्धर्मव्यपदेशात् १८ न च स्मार्तमतद्वर्माभिलापात् १९ शारीरश्चोभयेऽपि हि