पृष्ठम्:वेदान्तकल्पतरुः.pdf/१८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४७
वेश्वानराधिकरणाम् ।

स्तेष्वन्त:प्रतिष्ठानात्पुरुषे ऽन्त:प्रतिष्ठितत्वम् । अच हेतु: समुदायेति । अवयविन्यवयवस्यान्तर्भावादवयवस्येाप्यवयव्याश्रितेा गृहस्य इव ग्रामस्य इत्यर्थः । नन्ववयवामित्तस्यावयव्यान्नित्तत्वव्यपदेशे दृष्टान्तो वक्तव्यो भाप्य कारस्त्वयवस्यावयविनिष्ठताव्ययदेशमुदाहरति त्रता न निदर्शनतेत्याश ङ्क। अत्रैवेति । शाखार्दीनां समुदाये प्रतिष्ठिता शाखा समुदायमध्यपा त्तिर्नी भवेत् तात्रटेयां च मूर्द्धादिचिबुक्रान्तावयवानां कार्यकारणसमुदाया न्तर्भावे निदर्शनम् । अवयवस्थस्य तु वैश्वानरस्यावयविपुरुषान्त:स्थत्वम थैदेव सिटतीत्यथै: । विश्वषां वा ऽयं नरेा नेता कारणम् ।

भाष्ये वरणा नासीति निरुच्येति । इमामेव प्रसिद्धां भ्रसहितां नासिंक्रां वारयति नाशयतीति वरणासहिता नाशीति निस्चयेत्यर्थः । वरणाशब्दा थैमाह भूरिति । अचि: क्रिल याज्ञवल्क्यं पप्रच्छ य एषे ऽनन्तो ऽव्यक्त १९२ । १९ आत्म। त्तं कथं विजानीयामिति । प्रत्युवाचेतर: से ऽविमुक्ते प्रतिष्ठित इति । अविमुक्तस्य स्थानभूत्वा क्रा वै वरणा का च नाशौति प्रश्नस्य प्रत्युक्तिः सर्वा निन्ट्रियकृतान् देणान्वारयति त्वेन वरणत्ि । सर्वानिन्ट्रियकृतानु पाप्मने। नाशयति तेन नाशीति । नियम्य जीवाधिष्ठानत्वद्वारेण नियन्तुरीश्वरस्याथि शेयजिज्ञासया प्रश्न: कत्तमं चेति । भ्रमध्यमाहेत्रे भवेरिति । प्राणस्य नासि वस्य स च संधिदलेनाकस्य स्वर्गस्य परस्य च व्वहमलेनाक्रस्य संधित्वने। पास्य

के चितु उपासनाबुट्टिर्वारकत्वेन नाशक्रत्वेन च वरणा नार्शी । सा हि प्रकृता न भूर्भुवेोरिति द्विवचनेन वदन्यमाणाया एकवचनायेगाच । अत्त: प्रत्यनभिज्ञेा वाचस्पत्तिरिति वदन्ति । तन्न । प्रच हापासना स्वशब्देन न प्रकृत्ता । तं कथं विजानीयामित्युपसर्जनं विज्ञानं प्रकृत्तमपि न स्त्रीलि ङ्गन्नदशाहस् । तत्तः शञ्दापात्तभूप्रात्पादत्रकाय वात्तं वरणाशब्द इात् श्रुत्य थैज्ञो वाचस्पतिरेव । वैश्वानरमहू केतुं सूर्य वैश्वानरस्य शेोभनमतै।


द्वित्वेनेति २-३ पा + नासीति दन्त्यणाठः-३ पुः । एवमग्रे पि ।