पृष्ठम्:वेदान्तकल्पतरुः.pdf/१९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४८
वेदान्तकल्पतरौ [त्र्प्र. १ पा. २ त्र्प्रधि.७
 

विषया भवेम * । स च कं सुखम् । अभिमुखा श्रीश्च । ये भानुरूपेण रोदसी दद्यावापृथिव्यौ अन्तरिक्षतं चात्तत्तान व्यापवान् । रोदसी एव दर्शयति इमां पृथिवीं दद्यामित्ति । प्रादेशमाचमिव देवाः सूर्येौदये अभिसंपन्ना: प्राप्रा उपा सनया यदा तदा ते सुविदिता भवन्ति । अहं कैकेयराजेा युष्मभ्यम् औप मन्यवादिभ्य: एतान् देवास्तथा वक्ष्यामि यया प्रादेशमाचमेवाभिसंपादयेि ष्यामि । अथालेाकानतीत्य स्यिता ऽतिष्ठा दद्यौर्मध्यात्ममारोप्या एवं सुतेजस्त्वादिगुणवन्ता वैश्वानरावयवा आदित्यादयश्चतुरादिष्वारोप्या:+ ॥

इति श्रीमदनुभवानन्दपूज्यपादशिष्यपरमहंसपरिवाजकभगवदमलान न्दकृत्त वदान्तकल्पतरौ प्रथमाध्यायस्य द्वितीय: पाद: ॥ १४८ सत्राणि अस्मिन् पादे ३२

१८ ६३


  • भवेदिति ५ पु. पाः । + एतटणे वधः इत्यधिकं २ पु• ।
अत्र मप्रमं वैश्वानराधिकरणे संपूर्णम् । तत्र सूत्राणि ९-वैश्वानरः साधारणश

ब्दविशेषात् २४ स्मर्यमाणमनुमानं स्यादिति २५ शब्दादिभ्येो ऽनः प्रतिष्ठाना चेति चेत्र तथा दृष्युपदेशादसंभवात् पुरूपमपि चैनमधीयते २६ अत एव न देवता भूतं च २७ साक्षादप्यविरोधं जैमिनिः २८ अभिव्यक्तरित्याश्मरथ्यः २९ अनुस्मृतेर्बदरिः ३० संपत्तेरिति जैमिनिस्तथा हि दर्शयति ३१ ग्रामनन्ति चैनम स्मिनु ३२