पृष्ठम्:वेदान्तकल्पतरुः.pdf/१९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
त्र्प्रक्षराधिकरणाम् ।

प्यांतसंनिधानादुत्यित इत्युक्तमपि च भूमेति भाव इत्यच । अपि तु फलितमाह तदिति । वाक्येन प्राणद्रतस्य पुनरुक्ता प्रयेजनमाह न नामेति । सत्यादिरपम्परयेति भाष्येत्तं सत्यादि दर्शयति श्रत्र चेति ।

एवं चानात्मविद इति । तत्त्वे बुद्धिनिवेशाय नामाद्युपन्यास: । उपा- २०१ । १६ स्तिस्त्वाश्रित्य विहितेत्यर्थः । येपि प्राणात्परं प्रश्नाभाव उक्तस्तचाह न च प्रश्नेति । अनुमानं तु प्राणसमानाधिकृतत्वेन सापाधिवं सर्वप्रकरणस मापा कस्यापि वचनाऽयेगाहाचष्ट प्राणेति । ननु भूम्न आ प्रकरणसमा रिनुक्रर्षे ऽस्तु स एव प्राणः किं न स्यादत्त श्राह संदंशेति । पुरस्तादुः परिणाच्च निर्देश इह संदंशः । प्राणस्यान्यायत्ततेत्या सत्यशब्दश्रुत्या च

बहेर्भाव इति विग्रहे पृथ्वादिभ्य इमनिञ्ज वेतीमनिचुप्रत्यये बहुश ब्दोपरि कृते बहालैपेो भू चव बहेरिति सूचेण बहारुतरेषामिनादीनामिका रस्य लेापे बहा: स्याने भूआदेशे च भूमेति रुपम् ! गाहेयत्ये ह वा एषे ऽपान इत्यादिना अग्नित्वेन निरुपित्तत्वात् प्राणानय: पुरे शरीरे । देवा मन उपाधिके जीव: ! अथ तदा यत्सख्खं तटमिन शरीरे भवति स वा णव णत्तः स्मिन्संप्रसादे स्वप्रान्ते बुट्टान्ते इति स्वप्रजाग्रट्भ्यां सह सुषुप्रे संप्रसादशब्द पठित्त; । उपक्रमेोपसंहारये: शेाकत्तमसेरभिधानाद्विसंवाद इति

२०२।१५
ऋक्षरमम्बरान्तधृतेः ॥ १० ॥

अत्रशब्दस्य वर्णब्रह्मणे रुढिनिरुढेिभ्यां संशये प्राणसार्वात्म्यं न गे।णं प्रणवसार्वत्म्यिवदिति प्रत्यत्रस्याननिरासात्सङ्गतिः । पूर्वपदतमाह श्रत् रशब्द इत्यादिना ।


एतत्प्रतीकस्याने मननेति इति दृश्यते प्रतीकाकारः २ पु

  • अत्र द्वितीयं भूमाधिक्रश्णं संपूर्णम् । तत्र मूत्रे ३-भूमा संग्रसादादधुपदेशात् ८