पृष्ठम्:वेदान्तकल्पतरुः.pdf/१९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५६
वेदान्तकल्पतरौ [त्र्प्र. १ पा. ३ त्र्प्रधि.५
 

२०६ । १० मननादिति । न द्वितीय इत्याह न चेति । ईक्षणध्यानयेरर्थभेदं निराकरोति ईक्षणेति । एकेो ऽर्थ इत्यन्वयः । यदवादि न सर्व दर्शनं तत्त्वविषयमिति तचाह औौत्सगिकमिति । चलतेरीक्षणस्य तत्त्वविषय त्वमैत्सर्गिक्र न चेहापवादः कश्चित् तथा ध्यानस्यापि तत्कारणस्य स्या दन्यथा ऽन्यद् ध्यायत्यन्यत्पश्यतीति हेतुहेतुमत्वासिद्धेरित्यर्थः । प्रकारा न्तरेरणार्थभेदं निराकरोति अपि चेति । समभिव्याहारादिति । स ईक्षतइति प्रकृतापेदनिर्देशादित्यर्थः । तदनुरोधेनोति । प्रमाणद्वयानुरोधे नेत्यर्थ हे सत्यकाम परं निर्विशेषम् अपरं हिरण्यगर्भाख्यं च यद् ब्रह्म तदेतदेव । एतच्छब्दार्थमाह यदेोङ्कारः स हि तस्य प्रतीक: प्रतिमेव विष्णो तस्मात्ग्रणवं ब्रह्मात्मना विद्वानेतेनेोङ्कारध्यानेनायतनेन प्रसिाधनेन पराप रयेरेकतरं यथेपिासनमनुगच्छतीति प्रकृत्यैकमाचद्विमाचेपास्ती उक्षा वक्ति पिप्पलाद: यः पुनरोमित्येतदच्चरं चिमाचमिति । तृतीया द्वितीयात्वेन परिणे। या ब्रहङ्काराभेदेापक्रमात् । तयाविथमतरं सूर्यप्रतिमं परं पुरुषमभिध्या यीत स सूर्य प्रा: सामभित्रैक्ह्यलेाकं प्राप्यते : ॥

दहर उन्तरेभ्यः ॥ १४ ॥

प्रागुदाहृतपरमपुरुषशब्दस्य दहरवाक्यशेषगतेोत्तमपुरुषशब्दवदब्र ह्मविषयत्वशङ्कायामस्यापि ब्रह्मविषयत्वापपादनात्संगति: ।

पूटवंभ्य इतेि । श्रवणमनननिदिध्यासनेभ्य इत्यर्थः । अाधय त्वादिति । ब्रह्मपुरशब्दात्तं देहलक्षणं पुरं जीवस्य युज्यते । तस्य परि च्छिनत्वेनाधेयत्वात् स्वकर्मपार्जितशरीरेण संबन्धविशेषाञ्च ब्रह्मणः पुरा मिति षष्ठीसमाससंभवात् । ब्रह्मणस्तु न युक्तं पुरम् उक्तहेतुद्धयाभावा दित्यर्थः । विशेषादित्येतहाख्याति असाधारणेनेत्यादिना । जीवभेदेो २८८ । १८ जीवविशेषः । श्राधेयत्वहेतुं व्याच्ष्ट अपि चेत्यादिना । तेनाधिकरणेन


तत्कारणस्य तत्वविापयत्वं स्यादिति २ पु या• । + सूर्यान्तरस्यमित् ि२-५ पुः पा ।

  • निपटते इति ३ पु' या । अत्र चतुर्थम् ईदतिक्रमाधिकरणं संपूर्णम् । तत्र सूत्रम् १

१३ $ यरपुरुषेति २-३ पु. पाः । | ध्यानेभ्य इति १-२ पु- पा. । पा ग्रह्मम पुरमिति २ पु' या- ।