पृष्ठम्:वेदान्तकल्पतरुः.pdf/२०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६३
अनुकृत्यधिकरणम् ।

माह श्राविद्यावादिति । इत्युक्तमथ्यासभाष्ये । अविनिगमपरिहारार्थे जव परामर्शस्यान्यथासिद्धिप्रतिपादकं सूचमवत्तायै व्याचष्ट नन्वित्यादिना । २१ । १८

स वा अयमिति । स वै ईश्वरस्तत्त्वता ऽयं जीव ण्व औपाधिकस्तु भेद इत्याह पुरुष इति । पुरुषशब्दार्थमाह पुरिशय इति । पू: उपाधिः । किमेकस्यामेव पुरि शेते न अपि तु सर्वासु पूर्यु । तमाचायै शिप्याश्चेद् ब्रयु: । तदद्यचेति । तत्तच अवस्थाद्वयप्रापककर्मपरमे सति यच यस्मिन्काले एत्त दिति क्रियाविशेषणम् । एतत्स्वपनम् । सु: स्वापस्य द्विप्रकारत्वात् । स्वप्र व्यावृत्यर्थमाह समस्त इति । उपसंहृत्सर्वक्ररणा इत्यर्थः । अत एव विष यासंपर्कात् संप्रसन्नः । स्वप्रे महीयमान: पूज्यमान: चरति पश्यति भागान् ।

२२५।५
अनुकृतेस्तस्य च ॥ २२ ॥

सम्या: सति विषये च साधारण्यात्संशय: । पूर्वमेतं त्वेव तइ त्येतच्छब्दस्य प्रकृतार्थत्वाद् दहरस्य उर्जत्रत्। निरासि ताटसाधु तचे त्यादा सर्वनाम्नः प्रकृतार्थत्वा नियमादिति त् िशङ्कनिरामात्संगति : । तचेति विषयसमीस्वीकारे तदासयतीति णिजध्याहारप्रसङ्गात्सत्तिसप्रमीमादाय पूर्व पतमाह श्रभानमिति । तस्मातेज:प्रत्यभिभाधकत्वलिङ्गादनुभाननक्षत गानुक्राराच्च तचशब्देन तेजेारूपं पदार्थान्तरं गम्यत्तइति द्वितीयार्टस्यार्थ: । प्रथमाटुं व्याचष्ट बलीयसेति । विमत्तं दित्यनुमानमसूचि । तस्यानैकान्तिकत्वमाशङ्काह ये ऽपीति । भास कत्व सति तेजे।ऽभिभावक्रत्वं हेतुरित्यर्थः । नन्विन्द्रियातिरिक्त स्य तेजसः कथं तेज:प्रक्राशावक्रत्वमत्त आह श्रयते चेवति । अस्य तेजसे । ऽयं विशेष त्ति आग्रित इत्यर्थः । अभिभवानुकारयेारतेजसि ब्रह्मणि श्रुतिवशादा श्रयणे तु गेरवमिति पूर्ववाद्याशय: । ननु तस्य भासेति सर्वज्ञत्वे ब्रह्म


तदिति नास्ति २ युः । + अत्र प्रञ्चमं ठहराधक्ररण मंपूर्णम् । तत्र मूत्राणि ८-दहर उत्तरेभ्यः १४ गति शब्दाभ्यां तथा हि दृष्टं लिङ्गं च १५ धृतेश्च महिन्नों ऽस्यास्मिनुपलब्धेः १६ प्रसिद्धेश्च १० इतरपरामर्शात् स इति चेनासम्भवात् ५८ उत्तराच्चेदाविर्भास्वरूः लायां तु १८ मूः पर्यन्तं पञ्चमं दाराधिकरणम् अग्रे च षष्ठम् उत्तराधिकरणमिति विभागं दृश्यते । अधिकरण