पृष्ठम्:वेदान्तकल्पतरुः.pdf/२०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६६
वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.७
 

पर इति सिध्यत्वित्यर्थः । स्वा ये भवति स स्वभविता तदनिर्णया १६६ उदासीने स्वरुपइति मध्यात्मशब्टौ नयै। समुष्टि: सकनिष्ठिकः करो २२९ । १९ ऽरवि: । एतद्वै तादिति । येयं प्रेतइति जीवस्यापि प्रकृतत्वात्तच्छब्टोपपत्ति रपि ट्रष्टव्या । यदवादाङ्कवाक्ये जीवेापक्रमादस्य त्यरत्वमित् ि । तन्न । ततेो ऽपि प्राक् परस्य प्रस्तुत्वत्वात्तत्सापेदतत्वाच्चास्य वाक्यस्येत्याह प्रश्नाति । अङ्गठवाक्यस्यान्यच धर्मादिति प्रस्तुत्परमात्मप्रश्नोत्तरत्वात्प्राथम्यमसिद्धमि त्यर्थः । ब्रह्मण: कथं तर्हि यरिमाणनिटुंशे ऽत्त आह जीवस्येति । उप हितपरिमित्तजीवानुवाटेन विरुद्धांशमपहाय तस्येश्वरैक्यपरं वाक्यमित्यर्थः ।

ब्रहह्मण: यरिमाणेएपादनमफलमुपाधिपरिमित्तजीवस्य ब्रह्मत्वबेधि त्वाद्वाक्यस्येत्याशङ्कयाह जीवाभिप्रायमिति । जीवभावापन्नब्रह्माभिप्राय मित्यर्थः । जीवनिट्रेशवारणमिह वाक्ये न क्रियते तथा सत्यनुवादाभाव प्रसङ्गादित्याह न जीवपरमिति । मनुष्यग्रहणं शट्राटै मातिप्रसञ्जीति २३० । १६ संकाचयति त्रैवर्णिकानिति । अन्त:संज्ञानां स्थावराणां मेादतमिच्छतां चवानर्थित्वात्कर्मण्यनधिकार: । काम्यग्रहणेन शुद्धार्थ नित्येषु कस्य चिन्ममवोरस्त्वधिकार इति सूचयति । तिरश्चां वेदार्थज्ञानादिसामग्यभा वेनाशक्तत्वम् । देवानां स्वदेवत्ये कर्मणि आत्मोद्रेशेन स्वकीयम्य त्यागा येागादशक्ति: । चट्टर्षीणाम् आर्षेयवरणे कट्टप्यन्तराभावादसामथ्यम् ।

एष हि फलार्थे कर्मणि सुखकामस्य| तिर्यगादेरप्यधिकारः स्वर्ग कामश्रुतेरविशेषाचातुर्वण्र्यमधिकरेंति शास्त्रमिति प्रामे सिद्धान्तितम् । चया राणामेवाधिकार : । वसन्ते ब्राहमणे ऽग्नौनादधीत् यीष्मे राजन्य: शरदि बैश्य इति तेषामेवाग्निसंबन्धग्रवणादित्तिथा । सिद्धान्तिनाप्यङ्गष्ठमावसंसा यद्येतादिति


  1. ब्राह्मण इति नास्ति २ पु

स्व:क्रामस्यैप्ति १ युः पा

  • स्वा भवितेत्येव ५ युः दृश्यते ।

बुद्रियुच्यर्थमिति २ पु- घा