पृष्ठम्:वेदान्तकल्पतरुः.pdf/२०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६७
देवत्ताधिकरणम् ।

अङ्गठमाच इति । धैर्येणाप्रमादेन । प्रवृहेटुदद्यच्छेत् पृथ्यक् कुर्यात् मुञ्जान्त:स्येषीकामिव । तं च विवेचित्तं शुक्र शुटुममृतं ब्रह्म विदद्यात् ।

२३१।६
तदुपर्यपि बादरायणः सम्भवात् ॥ २६ ॥

अधिकारिचिन्तयं यद्यपि न देवादिप्रवृत्त्यर्था तथापि क्रममुक्तिफले। पास्तिषु भागद्वारा मेाष्वक्राममनुष्यप्रवृत्त्यर्थे । इन्द्रियार्थेति कामादेरुपल क्षणम् । ननु स्वयं प्रतिभानावसरे गुरुमुखाद्वेदग्रहणाभावाट्पुरुषार्थत्वं ज्ञान स्यात्त प्राह न खल्विातेि । स्मर्यमाणः फलवद्वह्मावबेधहेतुरित्य नुषङ्गः :: । चतुथ्येन्तशब्दप्रतीतमाचं शब्दोपहितं तादृगर्थेनियमित: शब्दों वा देवता । स्वर्गादिसाधनत्वं यागादीनां लेकेि ऽद्रष्टत्वाद्वेदे ऽप्यदृष्टमिति प्रसज्येत तन्मा भूदित्यर्थः । अदर्शनाट्टाधाद्वेति विकल्पयेरादयं निरस्य द्वितीयं शङ्कते मनुष्येति । देवादये न शरीरिण: मातापितृरहितत्वाद् घटवत् । विपचे दण्डमाह संभव चेति ! यक्रादावनेनक्रान्तत्वमाह हृन्तति । ननु यूकादेः स्वेदाद्यस्ति देहहेतु: न तु देवानां तथा चेच्छामाचं हेतुर्वाच्य: स चायुक्त इत्याह इच्छामात्रात्ते । भूतानाम ङ्कयाह भूतवांशिनां हीति । पर्वतादिव्यवहितानां दूरस्यत्वेन विप्रकृष्टानां २३३ । १९ च भूतानामदशेनाद्वेवादीनामनधिष्ठातृत्वमिति न वाच्यम् । काचाख्यधातुना मेघसमूहेन च च्छन्नस्य दूरस्यस्यापि दर्शनादित्यर्थः । ननु स्वच्छत्वात्काचार्दी नामस्मदादिदृगव्यवधायकत्वं शैलभूभ्यादयस्तु देवादीनां व्यवधायका इत्या शङ्क प्रभाववशात्रेत्याह प्रसक्ताश्चेति । प्रतिबद्धा इत्यर्थः । प्रभवताम् ईश्वराणाम । कति देवा याज्ञवल्क्येत्येतावान्प्रश्न: शाकल्यस्य स हेत्तयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविदाच्यन्ते वयश्च ची च शतेत्या द्युत्तरे एवकारदर्शनात् प्रश्ने ऽपि निविदि कतीति विवक्षितमित्याह वैश्व देवेति । श्रुतिगतवेश्वदेवपदस्य व्याख्या शास्त्रस्येति । ची चौणि सहस्राणि निवेदयते ज्ञाप्यते संख्या ऽनयेति निवित् । एतावन्त इति । यधिकचिइन्द्रियेष् २३४ । १४


१६० विस्तार श्रत्र सप्तमं ( प्रष्टमं वा) प्रमत्ताधिक्रकरणं संपूर्णम् । तत्र सूत्रे २-शब्दादेव प्रमितः २४ हृदपेक्षतया तु मनुष्याधिकारत्वात् २५ । । फलवत्कर्म ब्रामायबेधेति २ - णाः । $ मात्रे ऽर्थः शब्दापहित इति २ पु. पा• ।