पृष्ठम्:वेदान्तकल्पतरुः.pdf/२११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६९
शब्दनित्यत्वनिरुपणम् । स्फेटप्रामाण्यविचार : ।

स्वरुपेणाविदितस्याथैर्थीहेतुत्वनिषेधे दृष्टान्तायै: । यया स्वख्येण विदित स्यार्थबुट्या हेतुत्वमेवमङ्गतेो ऽपीत्यर्थः । अविदित्वसङ्गतिरिति हेत्वर्थः । शब्द: सहाङ्गेन ज्ञाता ऽथैर्धहेतुः सम्बन्धग्रहणमपेदय बेोधकत्वाद् धूमवदि अपूर्वसंस्कारो यदा ज्ञातव्य: तदा ऽथैधियः प्रागेव ज्ञेय: कारणस्य तञ्ज ७५ श्रयमाह अर्थप्रत्ययादिति । आग्नेयादीनां त्वनारब्धफलानामेव वेदेन २३८ । १६ फलकरणभावावगमाच्छक्रयमर्यापत्या पूर्वावधारणं वर्णानां तु नार्थीहेतुत्वे मानमस्तीति भावः । भावनाख्यस्त य: संस्कार: स आत्मने वर्णस्य स्वस्यैव विषयस्य स्मृतिप्रसवसामथ्र्यम् । तथ्या चास्माद्वर्णविषया स्मृतिरेव स्याद्यदि पुनस्तते ऽथैर्थी: स्यात्तदा वक्तव्यं किं त्देवायैधीजननशक्तिरुत तते ऽथैर्धीशक्तिरुदेति । न द्वावपीत्याह न च तदेवेति । उभयच क्रमेण निदर्शनमाह न हीति । अपूर्वसंस्कारपते उक्तः परस्यराश्रय: स्फोटे ऽप्युक्ततुल्यं स्फोटे ज्ञाते ऽथैर्थीस्ततश्च स्फोटर्धीरित्यर्थः । सताया हेतुत्वान्नेनरेतराश्रय इत्याशङ्कयाह सत्तेति । नानेति । नानावर्णातिरिक्तै व्कपदावगतेनैनापदातिरिक्तैकवाक्यावगतेश्चेत्यर्थः ! साहित्यमेकत्वम् । नन्वज्ञातेषु वर्णेषु पटवाकचाऽऽप्रतीतेर्न शब्दान्तरकल्पनावकाशः । नैतत् । स्फेटस्य वर्णाव्यङ्गवत्तोपपत्तेः । स्यादेतत् । स किमेकैकवर्णात्स्फुटति किं वा मिलितेभ्य: । नाद्याः । एकवर्णादेव स्फोटव्यक्तौ तत एवार्थसिद्धे रित्तरवैयथ्यात् । न चरम: । वर्णसाहित्यस्य भवतैव व्यासेधाट अत् श्राह तं चेति । समुदितव्यञ्जक्रत्वमनभ्युपेतं प्रत्येकपचे ऽपि न २४० । २ यया रत्रस्य प्रतीन्द्रियसन्निकर्षमभिव्यक्तावपि द्वाभ्यां तिस्टभि: चतस्रभिः पञ्चभि: षड़िर्वा ऽभिव्यक्तिभिर्जनितसंस्कारकृत्तपरि पाकरुपसहकारिसम्यनान्त:करणेन जनिते चरमप्रत्यये विशदं चकास्ति रत्रत्त्वं न प्राक् प्रत्ययेष नपि तैर्विरहिते चरमचेतसि एवं स्फोट: प्रत्येक ध्वनिभिव्येतो ऽपि ध्वन्यन्त्रजनिताभिरभिव्यक्तिभिये संस्कारा