पृष्ठम्:वेदान्तकल्पतरुः.pdf/२१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७१
शब्दनित्यनिरूपणाम् ।

यत्तु के चिह्नाख्यातारो वर्णेषु भेदाभेदनिषेधे । ऽयमिति वदन्ति । सत्प्रकृतासङ्गतेरयुक्तम् । तत इदं भाष्यं प्रकृते सङ्गमयति चोक इति । उक्तमपि बाधकं गतिनिरूपणय पुनरुत्थापयतीत्यर्थः! गलकम्बलः* सास्न। उपक्रमे उक्तकण्ठादिस्थानधटिता वायवे ऽश्रावण। इति तद्वर्म। बष्वारोपिता न श्रावणाः स्य: । अत उदातादये वर्णधर्म इति मतं यन्यद् बहिरेव दूष यति इदं तावदिति । भवन्त्वस्रावणघ्रायुधर्मः आचणः कथं तेषां २४२ । १५ शब्दधर्मत्वप्रतीतिरत आह ते चेति । ननु किमित्यारोपण स्वत उदात्तादः शब्दस्य सन्तु । नेत्याह न चेति । अनेन आवृत्या कथं हीत्येतदेव भाष्यं परिहारपरतया योज्यते । व्यञ्जकध्वनीति । ध्वनयन्ति व्यञ्जयन्तीति वा यव एव वनय : । अशब्दत्मकः श्रावणे ध्वनिः पदार्थान्तरं वर्णविशे घप्रतीते प्रतीतेरित्युक्तं भाष्ये । सा। जातिविषयत्वेनाऽन्यथासिद्धेत्याशा परि हरति न चाथमिति । तस्य ध्वनेर्भन्नत्वन्न प्रत्यभिज्ञानमस्ति । अते। ध्वन्युल्लेखिप्रत्ययस्य न जातिविषयत्वमित्यर्थः । अङ स्वरेषु । एवं च सतीति । दूषणा/ीकरणवादे छूषणप्रश्नेरुक्तत्वादित्यर्थः । पदबुद्धौ वर्गाल्ले खस्यान्यथासिद्धेि शङ्कते पद्त त्वामिति । एकमभागमभिव्यञ्जयन्तो नानव भागवदिव भासयन्तीत्यन्वयः । नानेवेत्यघयधिभेदभानाभिप्रायम् । भागघ दित्यवयवप्रतीत्यभिप्रायम् । विभागारोपे हेतुमाह सादृश्योपधानेति । सtदृश्यमेवोपधानमुपाधिः । खदृश्ये भेदमुपपादयति अन्योन्येति । ये हि गकारौकारविसर्जनीया गङ्गा औष्ण्यं वृक्षः इति च विसदृशपदव्यऽक्षकास्ते सदृश अपरे णकारादये ध्वनये गैरित्येकं पदं व्यऽक्षयन्ति । ध्वनीनां सादृश्ये हेतुः तुल्यस्थानेति । भिन्नपदव्यञ्जक ध्वनिसदृशध्यनिव्यक्ते २४४ ॥ ११ एकस्मिन्नपि पदे सन्ति भिन्नपदसादृश्यानीति भेदभ्रम इत्यर्थः । ननु पद न्तरेषु किंयतां ध्वनीन विसदृशत्वात्कथं व्यञ्जकसादृश्यमत उक्तं प्रत्येक मिति । गकारादीनामुभयत्र प्रत्येकं पदव्यञ्जकत्वाद् गैरित्यच गकारादी नामस्ति भिन्नपदव्यञ्जकगकारादिसादृश्यमित्यर्थः । एकविधप्रयत्नजन्यध्व नीनां न पदे भेदारोपहेतुतेति प्रयत्नभेदेत्युक्तम् । विभागारोपे ऽपि कथं वर्ण


९७९ गलेति नास्ति २ पु• । + सादृश्येयधनभेदमिति २ पु •

  • एकधेत्यारभ्यैतदन्तो यन्यः नन्वित्यादिग्रन्यात् पूर्व लिखितः २ पु•।