पृष्ठम्:वेदान्तकल्पतरुः.pdf/२१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७४
वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.८
 

द्यात्तात् । स्मृतत्वे चानुवादापात्तात् । मम तु भावरुपाज्ञानस्य सांवषयस्य तस्मिन्नध्यस्ते। भासत्तइति वाच्यम् । स्वप्रभे भावरुणाविद्यात्रेिधानमन्तरेणा पराक्रान्तं चाच सरिंभिरिति ।

ते चावधिमुचित्तकालं प्राप्य पूर्वसमाननामरूपाणि भूत्वो*त्पद्यन्त परमेश्वरेच्छा ईश्वणाम

ईक्षितु: परमेशस्य वाचस्पतिमुखेाङ्गतेः ।
निजुहूवे परेशानमसावित्यतिसाहसम् ॥

ईश्वण्णं च जीवाज्ञातस्येश्वरस्य विवन् आकाशादिवदिति न प्रमातृ त्वेनाविद्यावत्वप्रसङ्गः । कूर्माङ्गानां दर्शनादर्शनमाचं नेात्यतिरित्युदाहरणान्त २४७ । २0 रमाह यथा वेति । घना निबिडा : । घनाघना मेघा: । तत्कृतासारेण सन्तत्तधाराबर्षण सुहितानि चूंहितानि इत्यर्थः । अविद्याया: पूर्ववासनाप्रय त्वेन जगत्कारणत्वें ब्रह्मणा जगत्क्रारणत्वविरोधमाशङ्कयोपकरणस्य स्वात न्याविघातक्रत्वेन परिहरति एतदुक्तमिति । ततश्चानादित्वं संसारस्ये त्याह न च सर्गेति । उपपदद्यते चेाक्तन्यायेनानादित्वमित्यर्थे । गवं पद पदार्थसंबन्धे विरोथं परिहृत्य सम्ग्रदायविच्छेदाद्वाक्यनित्यत्वविरोधमुक्तम नवदति स्यादेतदिति । भाष्यस्यसुषुदृिष्टान्तस्य वैषम्यमाशङ्कयाह यद्य पीति । लीयते ऽस्यां सवेक्राये.मति लयत्नत्रणा ऽविदा विरोध: । यजमानेा भाविन्या वृत्या यदा ऽन्नरिटार्नीमग्नये निर्वपति तदा भविष्यदद्यतनाग्न्योस्तुल्यनामत्ता । नन किंमिति भाविन्या वृन्या यजमाने ऽग्न् रुच्यते ऽग्निदेवतैवाग्नये निर्वपतु नेत्याह न हीति । सत्व घा स एवास्माभिरुद्वेष्टुं शक्यते यागकाले इति प्राचीना वृथा स्यादित्यर्थः ।

देवादीनां स्वमिश्रविद्यास्वनधिकारे ऽपि ब्रह्मविदद्याधिकारसम्भवा २५० । २० दातपायेगमाशङ्क विकल्पमुखेन सूचमवत्तारयति ब्रह्मविद्यास्विति । मधुविद्यावाक्यं प्रतीकत आदते श्रसाविाति । तहाच्ष्ट देवानामित्या । भ्रमरैर्निवृत्तं भ्रामरम् । दा: स्वर्गस्तिथैग्गतवंशे इवादित्यं मधु हिं


भूसार्नीति १ पुः पाः ।