पृष्ठम्:वेदान्तकल्पतरुः.pdf/२२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७९
अर्थवादवाक्यभ्यो देवतादिवियद्दद्यवगतिः ।

भिधेयेनाविनाभूतमेव । तदविनाभूतं प्रत्यविनाभूतत्वात् । नन्वनुवादकार्थ बादानामप्रमाणक्रत्वात्कथं विधिभिर्वञ्चैकवाक्यता ऽत आह यत्र त्विति। २५% । १ न स्पृतिवत्सापेक्षत्वं किं तु प्रत्यक्षादिभिस्तुल्यविषयत्वम् । न चेतावता भवः त्यप्रमाणता । प्रत्यक्षानुमानयेरपि तुल्यविषयत्वादित्यर्थः । तर्हि कथम नुवादकत्वप्रसिद्धिरत आह प्रमात्रपेक्षयेति । प्रमातरि चरमप्रत्ययाधायक त्वादप्रयस्यानुवादकत्वसिद्धिरित्यर्थः । यदि मानान्तरसिंह्नार्थत्वे ऽप्यर्थं यादीनामनपेक्षत्वं तर्हि विरुद्धानामपि तदस्तु गुणार्थत्वेन किम् इति शङ्कते नन्वेवमिति । तत्परतया निरवकाशा बेदान्ता बाधन्ते विरोधि प्रत्यक्षादि नायैवादा: अतत्परत्वेन सावकाशत्वादिति विशेषेण प्रतिबन्दी परिहरति अच्यतइत्यादिना । इष्टप्रसङ्गतामाह अत्रेति । विंध्यन्विते। ऽर्थदो महघाक्षीभूय प्राशस्त्यं बेधयति स्वरूपेण त्वघान्तरवाक्यीय विग्रहादि वक्तीत्यर्थः । वायद्विमेधूमशक्यं प्रत्यर्थं तात्पर्यभेदेन वायावृत्त प्रसङ्गादावृत्तिं च यैरुषेय वेदे नानुमन्येतेति शङ्कते तथा सतीति । » । १९ न वजहस्तेन्द्रदेवतात्वात् प्रशस्तमैन्द्रं दधि वजहस्तश्च से स्तोत्यावृतिं ब्रूमः किं तु स्तोतुमेव येथे ऽर्थवादेनाश्रितस्तं नेयेक्षामहइति परिहरति नेति । ननु तात्पर्यभावे शब्दात्कथं द्वारभूतवियदादिप्रमितिरित्यशङ्क व्यानिं प्रशिथिलयति न चेति । यद्वाक्यं यचर्यं न तत्परं तत्र तदप्रम वेतर्हि विशिष्टविधेर्विशिष्टपरत्वं न स्यात् । तस्य हि विशेषणेऽपि नागृही तबिशेषणन्यायेन प्रामाण्यं वाच्यम । न च तेषु तत्पर्यम् । प्रतिबिशेषण माधृत्यपात्। तथा च विशेषणप्रमिते विशिष्ट प्रामाण्यापातादति । ननु विशिष्टविधिरपर्यवस्यन् विशेषणविधीनाक्षिपतीत्यार्थिका विशेषणविधयः कल्प्यन्ते ऽते न वाक्यभेदः । यथा ऽऽहुः ।

प्रयमाणस्य वाक्यस्य न्यनाधिकविकल्पने ।
लक्षणवाक्यभेदादिदोषे नानुमिते ह्यसै ॥ इति ।

एवं शङ्कत्या परिहरति विशिष्टविषयत्वेनेति । प्रतीते हि ,, । १७ विशिष्टविधिर्विशेषणविधीनाक्षिपेत तत्प्रतीतिरेव न बिशेषणप्रतीतिमन्स


प्रसिद्धिरिति :- ए या + प्रवृत्तिश्च घातयेयो वेदेन नानु मन्येतेति । पु ' षा