पृष्ठम्:वेदान्तकल्पतरुः.pdf/२२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८०
वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.८
 

रेणेति इत्तरेतराग्रय इति भावः । ननु यदैः पदार्थ येाग्यत्तादिवशेन वि शेषणविशेष्यभूत्ता लेोकते ऽवगम्यन्तें तदवगतैः च प्रतीते । विशिष्टविधिरा प्रा विशेषणविधीनाम् । सत्यम् । न सर्वच विशेषणं लेकसिटुमिति शवयं वकुम् । ऋ चिट्टि वाक्येक"गम्यमपि विशेषणं भवति । यथैतस्येव रेवतीषु वारवन्तीयमग्निष्टमसाम कृत्वा पशुक्रामे ह्येतेन यजेतेति । अच हि विशिष्टविधेो रेवतीनामृचां वारवन्तोयसाम्नश्च सम्बन्धी विशेषणं वाक् कगम्यम् इति भावेनापसंहरति तस्मादिति । नन्वयैवादा मानान्तरा पेक्षा: सिंटार्थत्वात्पुंवाक्रयावत् । न च देवताविग्रहादैा मानान्तरमस्तीत्यप्रा माण्यम् । यद्धि सापेतं तन्मूलनमानरहितमप्रमाणमित्यत्त प्राह न च भूतार्थमपीति । वाघयस्य सत्त: सापेक्षतत्वे पैरुषेयत्वमुपाधिरिति सम न्वयसूचे उक्तमित्यर्थः । यदि विधे: प्राशस्त्यपरा अप्यर्थवादा भिमं २६८ । ३ वाक्यं त्वडेि न्यायविरोध इत्याह स्यादत्तादिति ।

द्वितीये स्थितम्-अयैकत्वादेकं वाक्यं साकाङ्गं चेद्विभागे स्यात् । टेवस्य त्वा सवितुः प्रसवे इति मन्त्र शकं वाक्यं भिन्नं वेत्ति संशये पदाना मर्थभेदात्समुदायस्य वाचकत्वाद्भिन्नमिति प्राग्रे ऽभिधीयते । एकप्रयेजनेपये। गिविशिष्टार्थस्यैश्यात्तद्वोधकपदान्येकं वाक्यम् । तच तहव स्याद्यदि पदवि भागे सति पदवृन्दं साका भवेत् । भगे वां विभजत्वयैमा वां विभजत्वि त्यच सत्यपि विभजत्रायैवात्वे ऽनाकाङ्कत्वेन वाक्यभेदात् । स्योनं ते सदनं कृणेमि तस्मिन्सीदेत्य सत्यपि साकाङ्कत्वे ऽथैभेदेन बाक्यभेदात् । एकच हेि सदनकरणं प्रकाश्यमन्यच पुरोडाशप्रतिष्ठापन्नमिति वाक्यभेदे। ऽत् उभयं सन्म

परिहरति नेति । यष्टा हि सत्यपि वाक्ये प्रयाजादिवाक्यानाम अवान्तरभेद एवमयेत्रादानामप्यस्तु । त्वया ऽपि हि स्तुतं लातयितुं तत्त त्यदायै विशिष्टकपदार्थप्रतीतिरभ्युपेया अन्यया ऽभिधेयाऽविनाभावे न स्याद् इत्युक्तत्वात् । तया च तस्यां पर्यवस्यन्त्वथैवादास्ता विध्येकवाक्यतां च यान्त्विति भावः । एवं तर्हि प्रयाजादिवाक्यानामर्थवादवाक्यानां च के भेदे


ॐ जै• सू. प्र• २ पा• १ सू• ४६ ॥