पृष्ठम्:वेदान्तकल्पतरुः.pdf/२२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८५
शूद्रस्य ब्रह्मविद्यायां नाधिकार: ।

चेष्टते । न हि करणसामान्यमितिवार्तव्यतेापकायै किं तु विहित: कथं भावाकाङ्गः करणविशेषस्तव च यदङ्गं सामान्यते यच्च विशेषतस्तच सर्ववेच विध्यर्धीनेव प्रवृत्तिरित्यर्थः । ननु कथं विध्यर्थौनप्रवृतिकता क्रत्वर्थत्ता क्रतुविथ्योर्भेदादत्त आह क्रतुरिति हीति । क्रतुरिति शब्दो विषयेण क्रतुना तदभिधायकं विषयिणं* विधिशब्द परामृशति लक्षणयेत्यर्थः । अथ्र्यते ज्ञायते । मा भूवन्नध्ययनादय: पुमर्या मा भूच तटाग्रिते ऽष्ट्र नियमे ऽर्थात्रबेोधे तु दृष्ट यत्राध्ययनं नियम्य वामत्त आह यदि चेति । यस्मान्न नियमविधिरतेा ऽपूर्वविधिरित्याह तस्मादिति । यदेपनयनाङ्गः २६४ । १२ काध्ययनविधिः काम्यस्तदा शूद्रस्य लेकिकाध्ययनादिना वेदग्रहणमित्याह तथा चेति । द्वी हीह पूर्वपक्षौ सर्वच शूद्रस्याधिक्रार संवर्ग:वदद्याया मेघ वेति । तचाद्य प्रदश्यै स्वाध्यायविधेर्नियामकत्वमुपेत्येव द्वितीयमाह मा भूद्धेति । वाक्यप्रकरणयेारभावे ऽपि कल्पनालाघवेन सामथ्र्यलक्षणलिङ्गेन चा नुगृहीतस्तव्यप्रत्यय: कर्मग्राधान्यमवगमयन्नध्ययनस्य संस्कारकर्मतामापाद यतीत्याह तथापीत्यादिना । विनियेाग पदान्वय: । परम्परयेति । अतरावापिदार्थव्युत्पत्तिविचारपरम्यरयेत्यर्थः । अन्यते ऽनुष्ठानते ऽयेत्ति मथैबेrथमित्यर्थः । अथैबेधे ऽध्ययनस्य सामर्थयै दर्शयति दृष्टश्चेति । सं स्वकारा ऽवा:ि । सेव दश्येते तेन हीति । विपांरवृत्त्यांत । प्रत्तविनि येगाह्यावृत्येत्यर्थः । विनियेागभङ्गेनेति । सुवर्णधारणेनेति कृत्वेत्यर्थः । यदधादि लिखितपठितवेटाटर्थबेध इति तचाह यदा चेति । शत्रं । प्रत्त्र शब्दो नाज्ञातायैबेर्थति मते मा भूलिङ्गादधिकारसिद्धिः । सिद्धान्ते तु किं न स्याटत् श्राह अस्माकं त्विति । असति बाधके ऽवगमादथै सत्तासिद्धिस्ता विधिना चापेक्षयतइति सप्रयेजनता ।

शूद्रशब्टस्यावयववृत्तिप्रदर्शनायाख्यायिकां श्रौतीमनुक्रामति एवं किलेत्यादिना । जनश्रत्तस्यापत्यं जानश्रुतिः । पुचसञ्जतस्यापत्यं २६७ । १ पैच: । तस्यापत्यं पैचायण: । अट्टया ऽर्थिभ्यो देयं यस्य स तथा । पाक्यमत्रं बहु यस्य गृहे स तथा । शृङ्गाटकानि चतुष्पथाः ।


विषयिणमिति नास्ति ३ पुः ।