पृष्ठम्:वेदान्तकल्पतरुः.pdf/२२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८६
वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.१०
 

शेाण्डम्य शूरस्य । तदनुग्रहाय उत्तमविद्याजिज्ञासां कर्तुम् । देशे त्यव्ययं राचावित्यर्थः । भल्लात भल्लात" विरुद्धलक्षणया ऽन्थेत्यु पालम्भ: । इक्त आरभ्य दलेकेि मा प्रसाड़ी: प्रसक्ति मा कार्षीयैदि करे।षेि तर्हि तन्मध्यप्रविष्टं त्वां त्वन्मा थार्वीन्मा दहतु त्पद्धच्यति वराके जानश्रुत्तिरित्येकदेशद्वारोच्यते । एष त्तावद्वराकः णनमल्पं: सन्तं किमेतद्व चनमात्येत्येतच्छब्टान्वयः । युजेर्धाते: कर्तरि अन्येभ्यो ऽपि दृश्यन्तइति ऋनिपि पृते युवा । स्वारूढं पुरुषं देशान्तरेण युनक्तीत्यर्थः । उद्वेलमपारं चिन्ताविष्टस्य हि राचिबेहुर्भवति । पिशुन: सूचक । वन्दारवः स्तावकास्तेषां वृन्दं सह: । एकपदे झटिति । यन्तारं सारथिम । विपिनमरण्यम । नगनिकुञ्ज पर्वतगुहा । पुलिनं सैक्रतम् । ब्राह्मणायनं ब्राह्मणवेषम् । धनाया थनेनच्छा । प्रत्यक्तनिष्कव्याख्या हारमिति । अश्वत्तरीभ्यां यक्ती रयस्तथेत्क्तः । श्राटेय: संभ्रम: । अञ्च हारे त्वेति पाठे व्याख्यात्तः । श्राह रेल्वेति पाठे त्वा इत्यस्याच वाक्ये न केनापि संबन्ध इत्यानर्थक्यं

एवं तावन्यायबलेन शूट्रशञ्टलिङ्गमन्यथा नीतम् । सम्प्रति शूद्रा २६९ । १२ धिकारवारकब्बहुलिङ्गविरोधादपि त्थेत्याह क्षत्रियत्वगतेश्चेत्यारभ्य प्रा अधिकरणसमाः । ननु कापेययाज्यो ऽभिप्रारी चिचरथ ण्व किं न स्यादत प्राह एष चेति । नामभेदादन्यत्वे सति तद्वंश्यत्वात्तदद्याजकेन लिङ्गमेवमेवेत्याह सम्भाव्यते इति । एवं तावद्वाक्योपक्रमे सन्देहमभ्यु पेत्येव वाक्यशेषान्निर्णय: कृत इदानीं तु नेव सन्देहः शूद्रशब्दपरा मर्शात्प्रागेव स ह वक्तारमुवाचेत्यमात्यप्रैषादिना तचियत्वनिश्चयादित्याह इतश्चेति । बहुदायी बहुपाक्य इति ह्यर्थसम्भवे ऽधिगत: । अन्ये वदान्या दानशीलाः पृष्ठ यस्य स त्या । अर्थसम्भवे व निर्मिते यदैश्वर्य तस्य जानयुतेरवगतं तत् तचियस्य दृष्टमित्यर्थः ।


भल्लात भद्रादेति २ पु- पा

  1. इत्थमिति पाठान्तरं ५ पुः ।

प्रवरो वराक इसि ३ पुः पाः ।