पृष्ठम्:वेदान्तकल्पतरुः.pdf/२२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८७
कम्पनाधिकरणाम् ।

आद्यसूचे रावाध्ययननियमस्य सूचितत्वात् पुनस्क्तिमाशङ्काह न केवलमिति । उपर्नीत्तस्य यदथ्ययनं तद्विधिपरामणे आलेचनम् । २७० । २० उपनयनमथ्ययनाङ्गमेकम् अपरं च विदद्याप्राये उपसदनापरपर्ययमस्ति । हीनवर्णे राजन्याचार्ये श्रेयमन्यवादीनां घ्राह्मणानामुपनयनं तान्हति निषेि प्रनिषेधसापात्तादित्याह येषामिति ।

ते हैते भारद्वाजादय: षड् क्ष्टषये ऽपरं ब्रह्म परत्वेनावगतवन्त" इति ब्रह्मपरा: तट्टानानुष्ठाननिष्ठाश्च ब्रह्मनिष्ठा: थरं च परमाणे ब्रह्म अन्वेषमाणा राष पिप्पलाटस्तजिज्ञासितं सर्वे घदयतीति प्रतिपेदिरे ते च तमेव भगवन्तमुपसन्ना: तानेापमन्यवादीननुयनीयेतद्वेश्वानरविज्ञानमुवाच अश्वपत्ती राजा । चपुजतुभ्यां वङ्गलाक्षाभ्यां ताभ्याम् । द्विजातीनां दानं साधारणं प्रतिग्रहस्तु ब्राह्मणस्येवेति विवक्षितम् । न तु शूद्रस्येव दानं वार्यते ॥

२७२।६
कम्पनात् ॥ ३९ ॥

अस्यानुप्रसक्तनापशूद्रविचारेण न सङ्गतिरिति व्यवहितेनेाच्यते । शब्दादेव प्रमित इत्यच ब्रह्मवाक्ये जोवानुवादे ब्रह्मत्रयबेोधायेत्युक्तम् । इह तु प्राणस्य स्वरूपेण कन्पित्तस्य न ब्रहयैक्यसम्भवे। यतेो ऽनूद्येत चकारणत्वपरंवक्रारश्रवणाद् ब्रहपरत्वम् इह तदभावाटत्त एव प्राण| इत्य नेनागतार्थत्वमुपक्रमे।पसंहारैक्यरुप्यस्यास्पष्टत्वाच्च प्रातर्टनविचारेणापीति ।

स्यादेतत् । तदेव शुक्र त्तट् ब्रहोति च भयादस्याग्निस्त यत्ीति च प्राचीनपरार्चीनवचनसंदष्टतया ऽस्य तदेकवाक्यत्वादन्या धर्मादिति ब्रह्म प्रकरणाच्च ब्रह्मपरत्वात्रगतेः कथं पूर्वपदोत्यानमत आह प्राणवत्रेति । , । ऽ </poem>


अधिगतष्यन्त इति ३ पुः पाः । अत्र नवमं [टशामं या] अण्णूद्राधिकरण संपूर्णम् । तत्र सूत्राणि ५-शगस्य तदना वरश्रधणात्तदराद्रवणात्सूच्यते हि ३४ क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ३५ संस्कारपरामर्शात् तदभावाभिलापाच्च ३६ तदभावनिर्धारणे च प्रवृत्तेः ३७ प्रव शाध्ययनार्थप्रतिषेधात् स्मृतेश्च ३८ ॥ | व्याससू• अ• १ पा• १ मू २३ । ०